________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७५५
मलमासतत्त्वम्। मता वक्ष्यन्ते। चान्द्रे यौगिकोऽपि मासशब्दस्वथा हि मास. चन्द्रस्यायं वृहितास हेतुनक्षत्रभोगात्मकः क्रिया प्रचयः सूर्यमण्डलवियोगसंयोग इति चन्द्रवाचिहलन्तमामशब्दादन् प्रत्य. यान्तात् सिद्धः। तथा च गदसिंहः। “मूई न्यान्तो माषोमाने बौद्यन्तरेऽपि निर्दिष्टः। कालविशेषे दन्त्योमाश्चन्द्रकालयोस्तथा" इति। तिथिखरूपमाह सूर्यसिद्धान्तः । "पर्कादिनिःसृतः प्राची ययात्यहरहः शशी। भागैर्हादशभिस्तत् स्वात्तिधिश्चान्द्रमसं दिनम्” । द्वादशभिर्भागययाति. तदेव यानं तिथिः विनिःसृत इति शुक्लपक्षतिथ्यभिप्रायेण कृष्णपक्षे विप्रकष्टात् सद्रिकर्ष इत्यपि बोध्यम्। भागस्त्रिंशांशराशेरेकोऽशः । तथा च हेमाद्रिमारसंग्रहयोर्विष्णुधर्मोतरे। "विशांशकस्तथा राशेर्भाग इत्यभिधीयते । प्रादित्या. हिप्रकष्टस्तु भागं हादशकं यदा। चन्द्रमास्यात्तदा राम तिथिरित्यभिधीयते । तेनार्कापेक्षया चन्द्रस्य राशिहादशांशभोगेन एकातिथिरेवमपरापरापि सा चैकैककलाक्रियालवणा। तत्र प्रथमकलाक्रियारूपा प्रतिपत् एवं हितौयादिः। साच बहिरूपा चेत् शक्ला झासरूपा चेत् कृष्णेति न च "अष्टमांश चतुर्दश्याः क्षीणो भवति चन्द्रमाः। अमावास्याष्टमांश च ततः किल भवेदनुः" इति छन्दोमपरिशिष्टवचनाच्चतुर्दश्या: शेषयामे पञ्चदश्याः कलाया: क्षयारम्भात् एवं दन्तियामे श्राद्यकलाया उत्पत्तेविरोध इति वाच्यं तस्य दर्शवाहार्थं पारिभाषिकक्षयोत्यत्तिपरत्व न तु वास्तवं स्मतिज्योतिःशास्त्रोतागण नाविरोधात् उपनौव्यगोभिलविरोधाच। यथा गोभिलः । "सूर्याचन्द्रमसोर्यः परः सन्त्रिकर्षः सामावास्या" इति। परः मविकर्ष उपबंधो भावापनसमसूत्रपातन्यायेन एकांशावच्छे द्वेन एकराश्यावस्त्रानं स च दान्तक्षणेऽव्यभिचारी तथा च
For Private And Personal Use Only