________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७५४
मलभासतत्त्वम् ।
मेव च। विवाहादौ च सौरादिं मासं कृत्ये विनिर्दिशेत । सौर: सूर्यसंक्रमः । संकल्ये मासादिवदद्योल्लेवोऽपि "ब्राह्मणानुपामन्वयेत् खोऽद्येति वा श्राहमाचरिष्ये” इति शङ्खलिखितदर्शनात्। प्रद्यक्तष्णाष्टमों देवौमिति वचनात् अद्यचन्द्रार्कग्रहण मिति भविष्याच एतेनाहः पदस्य रात्रि परत्वाभावात् रात्री घेत अस्यां रात्री इति वक्तव्य नाद्येति मतं चिन्यं रात्रिपदो. लेखे मानाभावात् एवमने काहसाध्ये कर्मणि तिष्युल्लेखानन्तर मारभ्येत्यल्लेखः । अन्यथा तमासपक्षतिथिविशेषादौनां दिनास्तरासत्त्व नानन्वयः स्यात् ।
अथ दर्शान्तमासशक्यत्वे साधकान्तराणि। मसापुराणे। *प्रथमः खेतकल्पस्तु हितौयो नौललोहितः । इत्यादि चतुदशकल्पानुक्का “कौम्यः पञ्चदशो ब्रह्मन् पौर्णमासौ प्रजापतेः । षोड़शो नारसिंहस्तु” इत्यादिना ऊनविंशत् कल्पानुका “पिढकल्पस्तथान्ते तु या कुइब्रह्मणः स्मृता। इत्ययं ब्रह्मणो मासः सर्वपापप्रचाशनः। पादावेव हि माहात्मा यस्मिन् यस्य विधीयते । तस्य कल्पस्य तमाम विहितं ब्रह्मणा पुरा । अत्र ब्रह्मणोदन्तेि मासपदशक्रेतादन्येषामपि तथैव युक्तम् । श्रुतिरपि “पूर्व: पक्षो देवानामपरः पक्षः पितृणाम्" इति मासान्तर्गत शुक्लकष्णपक्षावेव पूर्वापरत्वेन विदधाति । संवत्सरप्रदीपे। षद्विशन्मत "तत्र पक्षावभौ मासे शुक्लकणी क्रमेण हि। चन्द्राधिकरः शुक्लः कृष्णचन्द्रक्षयात्मकः । पक्षत्याद्यास्तु तिथयः क्रमात् पञ्चदश स्मताः। दर्शान्ता: कृष्णपक्षे ताः यूर्णिमान्ताश्च शुक्लके"। पक्षति: प्रतिपत्। अमर कोष “पक्षौ पूर्वापरी शुक्लकृष्णौ मासस्तु तावभौ”। पत्र यदि दर्शान्तमात्र मासपदस्य शतिनं स्यात् तदा चान्द्रमास इत्येव विदध्यात्। मासविशेषवाचिनश्चैत्रादयोऽपि चान्द्रे
For Private And Personal Use Only