________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७५३
मलमासतत्त्वम् । चेन्दीसिन कुर्याइगणात्मकेन" । नक्षत्रसत्राणि माससाध्य. यागविशेषाणि याधिकप्रसिहानि इन्दोरयनानि सोमायनाख्यसत्राणि इति समयप्रकाशः। एवं जन्मनक्षत्रे शनिभौमवार. फलं नाक्षत्रमासेन योग्यत्वात् यथा दौपिकायाम "जन्मन्यचे यदि स्यातां वारी भौमशनैश्चरौ। समास: कल्मषो नाम मनोदुःखप्रदायकः ॥ तस्मादेभिश्चान्द्रसौरसावननाक्षत्रमा मेषु कर्माणि विहितानि तत्परिचायकानि चन्द्रमाः कृष्णपक्षान्ते इत्यादि विष्णुधर्मोत्तराद्युक्तवचनानि न तु शक्तिग्राहकाणौति सिद्धम्। प्रलस्तत्तत्कर्मसङ्कल्पे “मासपक्षतिथौनाच निमित्तानाच सर्वशः। उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत् ॥ इति ब्रह्माण्डपुराणातन तत्तहिहितमास एव निर्देश्यः। पत्र चकारहयश्रुतेर्मासपक्षतिथीनाञ्चेति न निमित्तविशेषणं किन्तु खातन्त्रणेव यथासम्भवमुभयोरुल्लेखः । तथा च हैतनिर्णये दर्शथाहादौ कृष्णादिरेव मासो निर्देश्यः तस्य तत्तिथिपुरस्कारेणैव करणात् तदितरत्र सांवत्सरिकादौ शलादिरेव निर्देश्यः तस्य प्रयाणतिथिकर्तव्यत्वेन त्रिंशत्तिथिसाधारणतया तत्तत्तिथिनियत ब्रह्मपुराणास्पर्शादित्युक्तम् । वाइचिन्तामणावपि शादादिकम्मणि विशेषवचनं विना शुल्लादिरेव निबन्धुभिरादरणादित्युक्तम् । गङ्गावाक्यावल्यामपि वारुणीनाने मधुकृष्णात्रयोदश्यामिति वाक्यरचना। किच यदि सर्वकम्मणि मुख्यचान्द्रेणैव वाक्यरचना स्यात्तदाखयुक्कृष्णपक्षौयथाऽपि मुख्यचान्द्रत्वेन भाद्रपदप्रयोगः सम्भवति तवाखयुक्पदप्रयोगो मुनौनां व्यर्थः स्यात् तस्येदमेव प्रयोजनं यत्तेन निर्देशः । एवं विवाहादौ सौरेणाभिलापः एवञ्च सावने नाचवे च चैत्रादिनामानुल्लेखामख्यचान्द्रेणैव निर्देशः अतएव स्मतिसारे ब्रह्मपुराणम्। “तिथिक्कत्ये च कृष्णादिं व्रते शक्लादि.
For Private And Personal Use Only