________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
. मतमासतखम् । चन्द्रग्रहाणादौ तु तदभावात् बामप्रयोगान्तर्गतत्वमिति छन्दोगाडिकादयः मध्यानानप्रयोगान्तर्गततवन्तु "तर्पगन्तु शचिः कुर्यात् प्रत्यहं सातको हिजः। देवेभ्यप ऋषिभ्यश्च पिलभ्यश्च यथाक्रमम्" इति शातातपोत प्रधानतर्पणस्य प्रकृतीभूतं नित्याग्निहोत्रमिव सत्राग्निहोमस्य तवाङ्गतर्पणे सध्योत्तरत्वं साक्षादुक्तम् । विकतावपि सम्भवप्राप्तम् । यथा ज्योतिष्टोमस्येव्युत्तरकालत्व विकृतीभूतसोमेऽप्यतिदेशप्राप्तम्। किञ्च रहमेधीय यागकालमध्ये पग्निहोत्रकास पागते तनपदार्थक्रमवाधेनाग्निहोत्रानुष्ठानं निर्णीतं तथा सानानन्तरं सन्ध्याकाल पागते तर्पणमकत्व व सध्यानुष्ठानं युक्तमिति विद्याकरवाजपेयौ व्यवहारोऽपि तथेति माघाधिकार गारड़े "मातरं पितरश्चापि भ्रातरं सुहृदं गुरुम्। यमुहिश्य निमज्जेत हादशांशं लभेत सः ॥ मार्कण्डेयः। “सितासितेषु यः सायात् माघे मासि युधिष्ठिर। न तेषां पुनराहत्ति: कल्पकोटिशतैरपि। दशकोटिसहस्राणि षष्टिकोव्यस्तथापराः॥ माधे मासि प्रयागे तु गङ्गायामुनसङ्गमे, ॥ वैष्णवामृते स्कन्दपुराणम् । “पौयान्तु समतौतायां यावद्भवति पूर्णिमा । माघमासस्य देवेश पूजाविष्णोविधीयते ॥ पौर्णमास्यन्तमाधमुपक्रम्य "पितृणां देवतानाच मूलकं नैव दापयेत्। ददबरकमानोति भुजौत ब्राह्मणो यदि ॥ ब्रामणो मूलकं भुक्का चरेश्चान्द्रायणं व्रतम्। अन्यथा याति नरकं क्षविटशूद्र एव च ॥ तथा “वरं भक्ष्यमभच्यञ्च पिबेदा गहितञ्च यत्। वर्जनौयं प्रयत्नेन मूलकं मदिरासमम् ॥ वैशाखमानन्तु सौरेण यथा भविष्थे "गवामप्रसूतानां लक्षं दत्त्वा तु यत् फलम् । तत्फलं लभते राजन् मेषे सात्वा तु जाझवीम् ॥ नाचत्रमासप्रयोजनं विष्णुधर्मोत्तरे। “नक्षत्रसनायनादि
For Private And Personal Use Only