SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५१ मलमासत त्वम् । "परवचनायोर्मध्ये सतारव्योमकाले तु तत्र सानं महाफलम्" इति समुद्रकरभाष्यकृतात् । किन्तु उदयवेलायामरुणोदयवेलायामित्यर्थः । किञ्चिदम्युदिते रवावित्यनेन माघप्रातःस्नानकालोतरावधित्वमुक्तम् । तथा वराह: "तेजः परिहानेरुषा भानोरोदयं यावत्" । अतएव “यो माघमास्युषसि सूर्यकराभिताने स्नानं समाचरति चारुनदीप्रवाहे। उद्धृत्य सप्तपुरुषान् पिटमाटवंश्यान् स्वर्ग प्रयात्यमरदेहधरो नरो. ऽसौ” ॥ इत्यत्र अषसि इत्यभिधाय सूर्यकराभितान इत्युक्तं मूर्योदयात् प्रागपि तत्करसम्भवात् न तु सूर्याभितान इत्युक्त विधिमाह पाझे। “माघमासमिमं पुण्यं नाम्यहं देव माधव । तीर्थस्यास्य जले नित्य प्रसीद भगवान् हरे ॥ दुःख. दारिद्रानाशाय श्रीविष्णोस्तोषणाय च । प्रातःस्नानं करोम्यद्य माघे पापप्रणाशनम् ॥ मकरस्थे रवी माधे गोविन्दाच्युतमाधव । मानेनानेन मे देव यथोक्त फलदो भव ॥ एतन्मन्त्र समुच्चार्य स्नायान्मौनं समाहितः । वासुदेवं हरिं कृष्णं श्रीधरञ्च स्मरेत्ततः ॥ दिवाकर जगनाथ प्रभाकर नमोऽस्तु ते। परिपूर्ण कुरुष्वेदं माघस्नानं महाव्रतम्” ॥ चान्द्रमाने तु मकराांस्कृष्ट काले मकरस्थे रवाविति मन्त्रो न पठनीयो. ऽसमवेतार्थत्वात् प्रात:नानेऽपि “यथाहनि तथा प्रातनित्य मायादनातुरः"। इति छन्दोगपरिशिष्टौयेनाहःसानधर्मातिदेशात् सध्यावन्दनोत्तरत्वं पद्मपुराणोय तदङ्गतर्पणस्य तद्यथा। "नित्यं नैमित्तिकं काम्यं त्रिविधं मानमिष्यते। तर्पणन्तु भवेत्तस्य अङ्गत्वेन व्यवस्थितम्" ॥ नित्यं प्रात्यहिकं प्रात. मध्याह्नसम्बन्धिनैमित्तिकमुपरागादिनिमित्त काम्यं तीर्थादौ क्रियमाणम् अतएव यद्यपि स्नानाङ्गं तर्पणं तत्प्रयोगान्तर्भवितुमईति तथापि सध्यानुष्ठानसत्वे तस्य वाचनिक सन्ध्योत्तरत्वं For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy