________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७५१
मलमासत त्वम् । "परवचनायोर्मध्ये सतारव्योमकाले तु तत्र सानं महाफलम्" इति समुद्रकरभाष्यकृतात् । किन्तु उदयवेलायामरुणोदयवेलायामित्यर्थः । किञ्चिदम्युदिते रवावित्यनेन माघप्रातःस्नानकालोतरावधित्वमुक्तम् । तथा वराह: "तेजः परिहानेरुषा भानोरोदयं यावत्" । अतएव “यो माघमास्युषसि सूर्यकराभिताने स्नानं समाचरति चारुनदीप्रवाहे। उद्धृत्य सप्तपुरुषान् पिटमाटवंश्यान् स्वर्ग प्रयात्यमरदेहधरो नरो. ऽसौ” ॥ इत्यत्र अषसि इत्यभिधाय सूर्यकराभितान इत्युक्तं मूर्योदयात् प्रागपि तत्करसम्भवात् न तु सूर्याभितान इत्युक्त विधिमाह पाझे। “माघमासमिमं पुण्यं नाम्यहं देव माधव । तीर्थस्यास्य जले नित्य प्रसीद भगवान् हरे ॥ दुःख. दारिद्रानाशाय श्रीविष्णोस्तोषणाय च । प्रातःस्नानं करोम्यद्य माघे पापप्रणाशनम् ॥ मकरस्थे रवी माधे गोविन्दाच्युतमाधव । मानेनानेन मे देव यथोक्त फलदो भव ॥ एतन्मन्त्र समुच्चार्य स्नायान्मौनं समाहितः । वासुदेवं हरिं कृष्णं श्रीधरञ्च स्मरेत्ततः ॥ दिवाकर जगनाथ प्रभाकर नमोऽस्तु ते। परिपूर्ण कुरुष्वेदं माघस्नानं महाव्रतम्” ॥ चान्द्रमाने तु मकराांस्कृष्ट काले मकरस्थे रवाविति मन्त्रो न पठनीयो. ऽसमवेतार्थत्वात् प्रात:नानेऽपि “यथाहनि तथा प्रातनित्य मायादनातुरः"। इति छन्दोगपरिशिष्टौयेनाहःसानधर्मातिदेशात् सध्यावन्दनोत्तरत्वं पद्मपुराणोय तदङ्गतर्पणस्य तद्यथा। "नित्यं नैमित्तिकं काम्यं त्रिविधं मानमिष्यते। तर्पणन्तु भवेत्तस्य अङ्गत्वेन व्यवस्थितम्" ॥ नित्यं प्रात्यहिकं प्रात. मध्याह्नसम्बन्धिनैमित्तिकमुपरागादिनिमित्त काम्यं तीर्थादौ क्रियमाणम् अतएव यद्यपि स्नानाङ्गं तर्पणं तत्प्रयोगान्तर्भवितुमईति तथापि सध्यानुष्ठानसत्वे तस्य वाचनिक सन्ध्योत्तरत्वं
For Private And Personal Use Only