________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
दामोदर मया सह । मया लक्ष्मया। स्कन्दपुराणे । "संप्राले मकरादित्ये पुण्ये पुण्यप्रदे सदा। कर्तव्यो नियमः कश्चित् व्रतरूपो नरोत्तमैः । प्रारब्धकार्तिकादिकाम्यस्त्राने तु व्याध्यादिनाऽसामर्थे पुत्रादिप्रतिनिधिना कारयितव्यम् । नानु. कल्पविधिना। नित्यस्नान एव तहिधानात् इति विद्याकरी युक्तञ्चैतत् । “जिह्मां त्यजेयुनिर्लाभमशतोऽन्येन कारयेत् । अनेन विधिराख्यात ऋत्विक् कर्षककर्मिणाम्" इति सम्भयबाणिज्ये याज्ञवल्क्यवचनात् जिलो मित्रवञ्चकः। तं निर्लाभ कत्वा त्यजेयुर्वहिष्कुर्युः । गारुड़े। “गङ्गायां येऽवगाहन्ते माधे मासि नराधिप। चतुर्युगसहस्रान्ते न पतन्ति सुरालयात् । दिने दिने सुवर्णानां सहस्रन्तु विशाम्पते । तेन दत्तं हि गङ्गायां यो माघे नाति मानवः” ॥ पद्मपुराणे। "मकरस्थे रवौ माघे प्रातःकाले सदा मुने। गोस्पदेऽपि जले मानं स्वर्गदं पापिनामपि ॥ स्वान्दे। "मकरस्थे रवौ माधे न नात्यनुदिते रवौ। कथं पापैः प्रमुच्येत कथं स त्रिदिवं व्रजेत्” । अनयोः सूर्योदयात् प्रागेव स्नानं प्रतीयते। तथा च सामान्यतः प्रातःस्नाने विष्णुः "प्रातःस्नाय्यरुणकिरणग्रस्तां प्राचौमवलोक्य सायात्" । दक्षोऽपि । “सध्यानानं निशान्ते तु मध्याहे तु ततः पुनः”। यत्त पद्मपुराणम् । “माघे मासि रटन्त्याप: किञ्चिदम्युदिते रवौ। ब्रह्मघ्नमपि चाण्डालं कं पतन्तं पुनीमहे" ॥ इति तद्रटन्त्याख्यचतुर्दशौविषयम् । यथा यमः। “माघे मास्यसिते पक्षे रटल्याख्या चतुर्दशी। तस्यासुदयवेलायां नाता नावेक्षते यमम् ॥ साता स्नानकारी। "अनर्काभ्युदिते काले माघे कृष्ण चतुर्दशौम्। स्नात्वा सन्तप्यतु यमान् सर्वपापैः प्रमुच्यते” ॥ अनर्काभ्युदित इति ईषदर्थे नञ् तो न उदयवेलायामित्यनेन विरोध इत्याहुस्तचिन्त्य
For Private And Personal Use Only