________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मसमासतत्त्वम् । मगच मार्कण्डेयः। “विप्रस्य षोड़शाहर्षादात्री हाविंशतः परम्। वैवस्याटविकादब्दात् सावित्री पतनं भवेत् ॥ पष्टविकाचविंशतः। विष्णुधर्मोत्तरे। 'षोड़शाब्दा हि विप्रस्य राजन्यस्त्र हिविंधतिः। विंशतिः सचतुर्थी च वैश्यस्य परिकीर्तिता। सावित्री नातिवर्तेत प्रत जड निवर्तते । भाभ्यां षोडशवर्षाद्युपरि यमेन पञ्चदशवर्षोपरि यत् पतनमभिहितं तह जन्मप्रभृतिगणनाभ्यामविरुद्धम्। तथा च कत्वचिन्तामणौ माण्डव्यः। “व्रतबन्धविवाहे च वत्सरपरिकल्पनमाहुराचार्याः। प्राधानपूर्वमेके प्रसूतिपूर्व सदान्ये तु"। एवञ्च व्यासमार्कण्डेयादिवाक्य कवाक्यतया न्यायसिहतथा च पाषोड़शादित्यादावाडोऽभिविध्यर्थतेव तत्रापि गर्भातिरिक्त वर्षगणनासावनेनैव। यत्तु विजानामुपनयनमुपक्रम्य पेठौनसिवचनम्। हादश-षोड़शविंशतिश्चेदतोता अवरुद्धकाला भवन्तीति । तत् हादशवर्षाद्युपरि प्रत्यवायाल्पत्वज्ञापनपरमिति शून्नपाण्युपाध्यायाः पत्र महाव्याहृतिहोमः प्रायश्चित्तं तदुत्तरं व्रात्यप्रायश्चित्तमिति मैथिलास्तु । “विवाहादौ स्मृतः सोगे यन्नादौ सावनो मतः। शेषे कर्मणि चान्द्रः स्वादेष मासविधिः स्मृतः ॥ शेषे सौरादिविशेषोल्लेखरहित इत्याहुः । महावाक्यावस्था दक्षः। “चान्द्रेण तिथिकत्यन्तु यथाविहितमाचरेत्। कार्तिकादिनाने च चान्द्रसौरयोर्विकल्पनानुष्ठानं यथा कृत्यकौमुद्यां पितामहः । “कार्तिकस्य तु यत् स्नानं माघे मासि विशेषतः । कच्छादिनियमानाञ्च चान्द्रमानप्रमाणत:” पद्मपुराणम् “तुलामकरमेषेषु प्रातःसानं विधीयते। हविध मनचर्यच महापातकनाशनम् ॥ अवोदितानुदितहोमवदिकल्पेनानुष्ठानमिति हेमाद्रिः। कार्तिके मन्त्रस्तु। कार्तिकेऽहं करिष्यामि प्रातःमानं जनार्दन। प्रौत्यर्थं तव देवेश
For Private And Personal Use Only