________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
साधकम् अन्यथा कुल्यानानेऽपि दशविधपापचयः स्यात् मन्त्रलिट्टे जाह्नवौपदश्रवणाश्च । गङ्गामधिकृत्य ब्राह्मत्र "शुक्लपक्षस्य दशमी ज्येष्ठ मासि द्विजोत्तम । हरते दश पापानि तस्माद्दशहरा स्मृता ॥ अव केवलदशम्यां दशविधपापचयः फलम् । भविष्य “ज्येष्ठ शुक्ल दशग्यान्तु हस्तयोगेन जाह्नवी । हरतं दशपापानि तस्माद्दशहरोच्यते” ॥ दशपापानौति दश जन्मकृतपापानौति विशेषणौयमाह पराशरभाष्ये यमः । " ज्येष्ठ मासि सिते पचे दशम्यां हस्तयोगतः । दशजन्माऽघडा गङ्गा दशपापहरा स्मृता ॥ अत्र दशजन्म कृतदशविधपापचयः फलम् । wa " प्राप्ते कर्मणि नानेको विधातु शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयवतः” इति न्यायेन हस्तानचत्र गङ्गारूपगुणद्दयविशिष्ट दशमी विधेमनि तल्लाभस्तत्र स्नानम् उभयदिने तु तज्ञामे परदिन एव अत्रापि पूर्वदिने वच्यमाणकुजवारलाभे तचापि खानं वारस्योभयवालाभात् । ततख पूर्वदिने तथाविधानं कृत्वा परदिने केवल दशम्यामपि दशविधपापचयकामेन स्नातव्यम् । भङ्गः " ज्येष्ठे मासि चितिसुतदिने शुक्लपचे दशम्यां हस्ते शैलरिममदियं जाह्नवौ मत्यलोकम् । पापान्यस्यां हरति च तिथौ सा दशेत्याहुरार्य्याः पुण्यं दद्यादपि शतगुणं वाजिमेधायुतस्य " ॥ भौम हस्तायुक्त दशम्यां गङ्गास्नानाद्दशविधपापक्षय शतगुण वाजिमेधायुतजन्य पुण्य समपुष्यं फलम् । राजमार्त्तण्डे वाल्मीकिः । " श्रदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ॥ पारुष्यमनृतचैव पैशुन्यञ्चापि सर्वशः 1 असम्बन्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् । वितथाभिनिवेशश्च विविधं कर्म मानसम् ॥ एतानि दश पापानि प्रथमं यान्तु जाह्नवि ! । स्नातस्य मम ते देवि ! नले विष्णुपदोद्भवे ॥ विष्णुपाद व्य सम्भूते गहे त्रिपथगामिनि । धर्मद्रवौति विख्यातं पापं मे हर जाह्नवि !” ॥ अत्र मन्त्रलिन पूर्व काण्येतानि सामान्यस्रानमन्त्रान्ते मज्जनस्यादौ पाव्यानि “ श्रागन्तु कानामन्तेऽभिनिवेशः” इति न्यायात्
a
For Private And Personal Use Only