________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
०४६
मलमासतत्त्वम् । न कता: पूर्व संस्कारविधयः क्रमात्। कर्तव्या भाभिस्तेषां पैटकादेव तनात् ॥ अविद्यमाने पित्रर्थे खांशादुछ त्य वा पुनः। अवश्य कायाः संस्काराः नाभिः पूर्वसंस्कृतेः" । क्रमाद् भ्रातृणां येषामित्यनेन प्राप्तानां संस्काराणाञ्च पौर्वापर्यक्रमात् घाटक्रमस्तु सोदरविषयकः। विवाहे तथा दर्शनात्। कर्णवेधस्य संस्कारवाभावान्न तथा नियमः । वृहदाजमार्तण्ड कृतचिन्तामण्योर्माण्डव्यवचने तथा दर्शनात् यथा। यदापत्ययं तिष्ठेत् सम्भवोऽप्यपरस्य छ। कर्मघटकं विजानीयात् गर्हितं तत्रयस्य च ॥ इत्याशय योमध्ये शुद्धिर्यस्याथ वत्सर। वर्णवेधो हितस्तस्य नात्र ज्येष्ठादिभावना ॥ षटकर्णोत्पत्तिमाशय भानोः शुमा समेऽपि च । कर्णी वेध्यौ न दोषः स्यादन्यथा मरणम्भवेत्॥ भ्राभिरिति बहुवचनादन्येषां ग्रहणम् । अतएव नारायणपडतो “अष्टो संस्कारकम्माणि गर्भाधानमिव स्वयम्। पिता कुर्यात्तदन्ये वा तदभावेऽपि तत्क्रमात् इत्यत्नान्यो वेत्युक्तम् । न च प्रागुत्तागोभिलसूत्र उदगयनादावसमासकरणम् एकैकस्यानुगुण्खद्योत. नार्थ समुच्चयोपलब्धो महानभ्युदय इति भट्टनारायणव्याख्यान नात् दक्षिणायनकृष्णपक्षयोरप्युपनयनमिति वाच्य पूर्वोक्लाखलायनवचनेन चौड़कर्मोपनयनयोविशिष्य उदगयनशक्तपक्षयोर्विहितत्वात्। भोजराजेनापि। “माघादिमासषट्केषु शाङ्गिणः शयनावधि । चड़कर्म प्रकुर्वन्ति मुनयो व्रतमेव च*॥ इति व्रतमुपनयनम्। कत्यचिन्तामणौ दक्षिणायन निषेधोऽपि। “रात्रिभागः समाख्यातः खरांशोदक्षिणायनम् । व्रतबन्धादिकं तस्मात् चड़ाकर्म च वर्जयेत् ॥ तत्कथमुपनयनादिके विशिष्य मार्गादिकपणहितौयादिनिषेधः । उच्यते । दक्षिणायने वैश्यस्योपनयनविधानात् कृष्णपक्षे प्रायविस्तार
For Private And Personal Use Only