SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलमास तत्त्वम् | ७४५ विधीयते ॥ वचनात् कालातिपत्ती केषाञ्चित् प्रायवित्तं कृत्वाऽनुष्ठान' यथा सन्ध्यावन्दनादोनां तद्यथा सांख्यायनग्राम् । “ अरण्ये समित्पाणिः सन्ध्यामुपास्ते नित्यं वाग्यत उत्तरापराभिमुखोऽन्वष्टमदिशमानक्षत्रदर्शनात् श्रतिक्रान्तायां महाव्याहृतौः सावित्रौः स्वस्त्ययनादि जपित्वा एवं प्रातः प्राङ्मुखस्तिष्ठत्रा मण्डलदर्शनात्” इति । उत्तरापराभिमुखो वायुकोणाभिमुखः कोणं विवृणोति श्रन्वष्टमदिशमिति उभयदिमष्टमभागमिति यावत् । व्यासः । " सन्ध्याकाले व्यतीते तु न च सन्ध्यां समाचरेत् । गायत्रीं दशधा जष्ट्वा पुनः सन्ध्यां समाचरेत्” ॥ जपे स्मृतिः । " कृत्वोत्तानौ करौ प्रातः साथचाधो मुखौ करौ । मध्ये तिर्यक्करौ प्रोक्तौ जप एव मुदाहृतः । पितृदयितायामप्येवम् । यत्तु काशौखण्डम् । “विधिनापि कृता सन्ध्या कालातौता वृथा भवेत् । श्रयमेव हि दृष्टान्तो बन्ध्या स्त्रो मैथुनं यथा । इति तदक्कतप्रायचित्तपरम् | हरिहरपडतो। "यहागामिक्रियामुख्य कालस्याप्य न्तरालवत् । गौणकालत्वमिच्छन्ति केचित् प्राक्तनकमणि” । यहेति पचान्तरं प्राक्तनकायें मध्यकालवत् आमामिक्रियामुख्यकालस्यापि गौणकालत्वं तेन सायं सन्ध्याया रात्रिः प्रातःसन्ध्याकालय गौणकाल इत्यर्थः । एवमन्यत्रापि । अतएव इन्दोगपरिशिष्टम् । “संस्कारा अतिपत्येरन् स्वकालाश्चेत् कथञ्चन । हुत्वैतदेव कुर्वीत ये तूपनयनादधः” । एतदिति महाव्याहृतिहोमादिप्रायश्चित्तम् । अधः पूर्वम् । बृहद्राजमार्त्तखे । " या नाय्र्यज्ञतसौमन्ता प्रसूते च कदाचन । श्र निधाय तं बालं पुनः संस्कारमईति ॥ देवलः । " सकच्च संस्कृता नारौ सर्वगर्भेषु संस्कृता । यं यं गर्भं प्रसूयेत स गर्भः संस्कृतो भवेत् ॥ संस्कारक्रम नियममाह नारदः । " येषान्त ક For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy