________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७४२
मलमासतत्त्वम् । धनुषि मौने च स्थिते सप्त तुरङ्गमे। यात्रोक्षाहटहारनचौरकर्माणि वर्जयेत् ॥ एतमासत्रय यावानिषेधो राजतरपरः । राज्ञः कार्थ्यांनुरोधात् मवंदा यात्राविधानात्। यथा मनुः । "मामशौर्षे शुभे मामि यायाद्यानां महीपतिः। फाल्गुनं वापि चैत्र वा मासं प्रति यथावलम् ॥ अन्येष्वपि तु कालेषु यदा पश्येत् ध्रवं जयम् । तदा यायाहिय्येव व्यसने चोस्थितो रिपोः” ॥ व्यसनान्याह स एव। “कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः। वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वामानव तु ॥ मृगयाक्षो दिवास्वप्नः परीवादस्त्रियो मदः। तौर्यविक वृथाट्या च कामजो दशकी गणः ॥ पैशुन्यं साहसं द्रोह ईर्षामूयाथ दूषणम् । वाग्दण्ड जच्च पारथं क्रोधजोऽपि गणोऽष्टकः ॥ प्रक्षो घतक्रीड़ा। तौर्यत्रिक नृत्यगौतवाद्यानि बौणि । दश पेशन्यमविज्ञातपरदोषाविस्करणम्। साहसं साधोबन्धनादिना निग्रहः। द्रोहो जिघांसा ईर्षाऽन्यगुणासहिष्णुता। प्रसूया परगुणेषु दोषाविस्करणम् अर्थदूषणम् अर्थानामपहारः देयानामदानाच। अतएव दौपिकायाम्। “दैवहीनं रिपु जेतुं यायाहैवान्वितो नृपः। योज्या देवा. वितामात्या दैवहोने तथात्मनि ॥ व्यसनो विनष्टधर्मा विविधोत्पातपौड़ितो यश्च। पुरुषः स दैवहीनः कथितो दैवान्वितोऽन्यः ॥ पतएव याज्ञवल्क्यः । “दैवे पुरुषकारे च कमसिहयवस्थिता। तब देवमभिव्यक्तं पौरुषं पौर्वदैहिकम्" । अभिव्यक्तं फलोन्मुखोभूतम् । मनुपि । “युक्त दैवे च युज्योत जयप्रेस ये पतभौः। साम्ना दानेन भेटेन समस्तेरथवा पृथक् ॥ विजेतुं प्रयतेतारीन् न युद्धेन कदा. चन। अनित्यो विजयो यस्माद दृश्यते युधमानयोः। पराजयप संग्रामे तस्माद् युद्धं विवर्जयेत् । त्रयाणाम प्युपा
For Private And Personal Use Only