________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७४३
मलमासतत्त्वम् । यानां पूर्वोतानां परिक्षये। तथा युवेत संयत्तो विजयेत रिपून् यथा ॥ संयत्तः सम्यक्प्रयत्नवान्। कष्टरिपुमार स एव। “प्राज्ञ कुलौनं शूरम दक्षं दातारमेव च। कृतज्ञ
तिमन्तञ्च कष्टमाहुररिं बधा:” ॥ कालोऽपि फल हेतुरित्याह मसापुराणम्। "दैवं पुरुषकारश्च कालश्च पुरुषोत्तम । वयमेतम्मनुष्याणां पिण्डितं स्यात् फलावहम्। कृषेष्टिसमायोगादृश्यन्ते फल सिद्धयः । तास्तु काले प्रदृश्यन्त नैवा. काले कथञ्चन" ॥ सत्राणि गवामयनादौनि माससंवत्सरसाध्यानि। लौक्यं व्यवहारकर्म भृतिबद्यादिकं मासेन यास्यसि मासेन दास्यसौत्यादिकम्। अगस्त्याध्यं दानं सौरण सिंहराशौ विधानात् । यथा ब्रह्मवैवर्ते "प्रप्राप्ते भास्करे कन्यां शेषभूतस्विभिदिनैः। अध्यं दयग्गस्याय गौड़देशनिवासिनः" ॥ नारसिंह। "शले तोयं विनिक्षिप्य सितपुष्पाक्षतैयुतम्। मन्त्रेणानेन वै दद्याइक्षिणाशामुखस्थितः । काशपुष्यप्रतीकाश अग्निमारुतसम्भव। मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते ॥ प्रार्थनन्तु। “प्रातापिषितो येन वातापिश्च महासुरः। समुद्रः शोषिती येन स मेऽगस्त्यः प्रसौ. दतु” ॥ गन्धादिकन्तु। अगस्त्याय नमः इत्यनेन देयं विशेषानुद्दे शे सामान्यतः प्राप्तत्वात दक्षिणाशामुवस्थित इति गन्धादावपि प्रयोगाङ्गकर्तधर्मल्वात् इति रत्नाकरः । तत्पनायमन्त्रस्तु। “लोपामुद्रे महाभागे राजपुत्रि पतिव्रते। एहाणायं मया दत्तं मैत्रावरुणि वल्लभे”। पाश्वलायनः । उद्गयाने अपूर्यमाणे पक्षे कल्याणे नक्षले चौड़कर्मोपनयनगोदानविवाहाः। विवाहः सार्वकालिक इत्येके । विवाहे विषयभेदमाइ गृहपरिशिष्टम्। धयेष्वेव विवाहेषु कालपरौक्षण' नाधर्म्यषु ॥ व्यक भुजबले। "ग्रहशहिमन्द
For Private And Personal Use Only