________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७४१
मलमासतत्त्वम् ।
वर्त्तस्तु नाचत इति चोच्यते ॥ चन्द्रार्कयोः सत्रिकर्षात् दर्शात् । अथानन्तरं प्रतिपदमारभ्य अन्यथा सविकर्षमारभ्येति ब्रूयात् अपरं सन्निकर्षं यावत् तावत्कालञ्चान्द्रः । एतेन विकर्षादि सत्रिकर्षान्तो मास इति नारायणोपाध्यायमतं निरस्तम् । त्रिंशदहोरात्रात्मकः सावनः चादित्येक राशिभोगावच्छिन्नः सौरः सप्तविंशतिनक्षत्रावच्छित्रो नाचत्र इति चतुविधा मासाः । तथा च ब्रह्मसिद्धान्ते "चान्द्रः शक्तादि दर्शान्त: सावनस्त्रिशता दिनैः । एकराशौ रविर्यावत् कालं मासः सभास्करः । सर्वक्षपरिवत्तैस्तु नाक्षत्र इति चोच्यते ॥ मैवं चान्द्रसारसावननाचत्र मासोल्लेखित कर्मसु ते कोदृशा इत्याकाङ्क्षायां विष्णुधर्मोत्तरादिवचनस्य तत्परिचायकत्वेनोपपत्तौ मासशब्दस्य तत्र तत्र शक्तिग्राहकत्वे प्रमाणाभावात् । अनेकशक्तिकल्पने गौरवात् वक्ष्यमाणयुक्तिभ्यव चान्द्र एव शक्तिः ।
अथ कर्मविशेषे मासविशेषादिः । तच पितामहः । "शाब्दिके पिटकत्ये च मासञ्चान्द्रमसः स्मृतः । विवाहादौ स्मृतः सौरो यज्ञादो मावनो मतः ॥ प्रथमादिपरं यात्राग्रहचारपरम् । यत्कम सूर्य भोग्य राश्य लेखेन यश्च विशेष्योदगयनादिविहितं तत्परच अयनस्य सौरमासघटितत्वेन वच्यमाणत्वात् तच्च चूड़ोपनयनादि । द्वितौयादिपदं सवभृतिवृद्धिप्रायवित्तायुर्दाया शौच गर्भाधान पुंसवन सौ मन्तोन्नयननामकरणाद्यप्राशननिष्क्रमणचूड़ादिपरम् । तत्र चूड़ादावेकवैव सौरसावनग्रहणं पश्चादुपपादयिष्यामः । तथा च विष्णुधर्मो तरे । “अध्वायमच्च ग्रहचारकर्म सौरेया मानेन सदाध्यवस्येत् । सत्राण्युपास्यान्यथ सावनेन लोक्यञ्च यत्यादावहार कर्म ॥ अध्वायनम् अध्वगमनं यात्रेति यावत् । संवत्सर प्रदोपे । "सिं हे
For Private And Personal Use Only