________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७४.
मलमासतत्वम् । शुरुम् । पूर्वाह्न एव कुर्वीत विशेऽप्यन्य मनीषिणः॥ वि हितोयाबि पक्षादावेवेत्ययोगव्यवच्छेदपरं न त्वन्ययोगव्यवच्छ दपरम् । तथा कालादर्शकालमाधवौयप्रति दाक्षिणात्य वैदिकग्रन्थेषु गर्गः। “प्रतिपद्यप्रविष्टायां यदि चेष्टिः समाप्यते। पुनः प्रणीय कनेष्टिः कर्तव्या योगवित्तमः" । प्रणौयाग्निमिति शेषः । गोभिलोऽपि। "आवर्तने यदा सन्धिः पर्वप्रतिपदोमवेत् । तदर्याग इथेत परतश्चेत् परेऽहनि" । पूर्वाह्नापराविधाविभक्तादिनस्यावधित्वेनावर्तनमाह स्कन्द पुराणम्। पावर्तनात्तु पूर्वाह्नो द्यपराह्नस्ततः परम् । पाव
नाहासरस्य छायायाः परिवर्तनात् ॥ प्राक् पूर्वाह्नः । अतएवोक्तम्। “अश्वत्थं वन्दयनित्यं पूर्वाह्न प्रहरहये। अत ऊर्ल्ड न वन्देत अश्वत्यन्तु कदाचन ॥ परतोऽपराले। विधाविभक्तदिनाभिप्राये तु लोकाक्षिः। “पूर्वाह्न मध्यमे वापि यदि पर्व समाप्यते। तदोपवास: पूर्वेद्युस्तदोग इयते ॥ अपराहऽथ वा रात्रौ यदि पर्व समाप्यते। उपोष्ण तस्मिन्नहनि खोभूते याग इष्यते ॥ उपोथेति नाहोरात्राभोजनपरम् । किन्तु क्वतेऽग्न्याधाने देवा यजमानस्य समोपमुपवसन्तौति उपबासशब्देनाग्न्याधानमुच्यते। तैत्तिरीय ब्राह्मणे तथा श्रुतेः यथा उपास्मिन् खोयक्ष्यमाणे देवता वसन्ति एवं विहानम्निमुपस्तृणाति। वृधशातातपः । “सन्धिश्चेदपराह्न स्यात् पादः प्रात: परेऽहनि । कुर्वाण: प्रतिपदागे तुरौयेऽपि न दुति ॥ ननु चान्द्रवत् सावनादिष्वपि विष्णुधर्मोत्तरे मासपदं सङ्केतितं यथा “चन्द्रमाः कृष्ण पक्षान्ते सूर्येण सह युज्यते। सत्रिकर्षादधारभ्य सन्निकर्षमथापरम् ॥ चन्द्रार्कयोबुधैर्मासचान्द्र इत्य. भिधीयते। सावने च तथा मासि त्रिंशत्सूर्योदयाः स्मृताः॥ आदित्यराशिभोगन सौरो मासः प्रकीर्तितः । सर्वपरि
For Private And Personal Use Only