________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७३८
मलमासतत्त्वम् । पत्र पक्षादौ यषिस्तत्सर्वस्मिन्निति । नमासीत्यनेन विकृतिगतेन पक्षादावित्यनेन प्रकृतीभूतयोरपि दर्शपौर्णमासयोः पक्षादिकालत्वमवधारितम्। यथा ज्योतिष्टोमे। हादशमतगोदक्षिणा विभाग: षोड़शलिजां तहिकतीभूते सवात्मके हादशाहसाध्ये शतेनाबिनोदौक्षयन्तीत्यादिदर्शनेन निर्णी यते। तत्र विभागं मनुरप्याह। “सर्वेषामहिनो मुख्यास्तनाहिनोऽपरे। बतौयिनस्तृतीयांशाचतुर्थाश्चैकपादिनः । दक्षिणा गोशतविभागाय श्रोतकात्यायनोऽपि पथ हादशहादशायेभ्यः षट्पद्वितीयेभ्यश्चतमश्चतस्रस्तुतीयेभ्यस्तिमस्तिस्र इतरम्य इत्यत्र षोड़शानामविजां चतुरचतुरः कृत्वा चत्वारी वर्गा इति तेन दर्श पौर्णमासयाजिना पक्षादियाजिनाच यत्र शक्लप्रतिपदि इन्द्राग्नौ हयेते समासादिः मध्ये मासमध्ये कष्यप्रतिपदि अग्नीषोमी हयेते इति कृत्वा स्मृतौ एवममावास्थायामपराहे पिण्डपित्यजेनाचरन्तौति अत्यन्तपिण्डपिव्यज्ञानाम्नौकरणहोमौयसोमाय पिटमते स्वाहेति मन्त्रप्रकाश्यौ पिटसोमको समाप्ती माससमाप्तौ अमावास्यायां इयेते इति कृत्वा स्मृताविति पत्र विशेषतो मासादिमध्यान्तकौर्तनात् शुक्ल प्रतिपदि दन्ति एव मासशब्दस्याभिधेयतायां मुनेः स्वरसोऽवगम्यते सावनसौरादौनां गौणतायामपौति। पत्र पर्वणो यस्तुरीयांश पाद्याः प्रतिपदस्त्रयः। यागकाल: स विज्ञेयः प्रातयुतौ मनीषिभिः ॥ इति वौधायनवचनेन ऋग्वे दिनां यागकालतया वोधितोऽपि दर्शपौर्णमास्यंशोऽनियततया न मासादिमध्यघटकः किन्तु पूर्वोक्त श्रुत्यादेश्छन्दोगपरिशिष्टात् गर्गवचनाच पर्वकालकरणपक्षेऽपि प्रतिपदि समापनस्यावश्यकतया प्रतिपदेव तद्घटिकेति। तथा च छन्दोगपरिशिष्टम्। “पचादावेव कुर्वीत सदा पक्षादिक
For Private And Personal Use Only