________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७३८
मलमास तत्त्वम् ।
मासान्तरेऽपि स्यान्मलमासमृताब्दिकम् । निबन्धान् बहुधालोच्य निवध्यन्ते सतां सुदे”
अथ मासशक्यम् । तत्र लघुहारीतः । “इन्द्राग्नी यत्र येते मासादिः स प्रकीर्त्तितः । अग्नीषोमो स्मृतौ मध्ये समाप्तौ पितृसोमकौ” ॥ यत्र शक्तप्रतिपदि । " तथाहि अमावास्यायाममावास्यया यजेत पौर्णमास्यां पौर्णमाख्या यजेत” इति श्रुतिविहितदर्शपौर्णमासयागयोः कर्मस्वरूपज्ञापक तोच समामनन्ति यथा “बाग्नेयाष्टाकपालोमावास्वायां पौर्णमास्यावाच्युतो भवति उपांशुयाजमन्तरा यजति ताभ्यामेवाग्नीषोमीयमेकादशकपालं पौर्णमासे प्रायच्छत् ऐन्द्रं दध्यमावास्यायाम् ऐन्द्रं पयोऽमावास्यायामिति” । ताभ्याम् आग्नेयाष्टाकपालोपांशुयाजाभ्यां तेनाग्ने याष्टाकपालीपांशुयाजाग्नीषोमीय एकादशकपाल यागास्त्रयः पौर्णमास्याम् आग्न' याष्टाकपालेन्द्र दधि-पयो यागास्त्रयोऽमावास्यायामित्यर्थः । प्रासु श्रुतिषु अमावास्या पौर्णमासौपदानि प्रतिपत्सहिततदुभयपराणि तत्र पूर्वयोर्यागारम्भः प्रतिपदोर्यागः तथा च "हे ह वै पौर्णमास्यौ हेमावास्ये तस्मात् प्रतिपद्युपवसन् यजेतापरेद्युः” । इति श्रुतिः अव पौर्णमास्यो पौर्णमासो प्रतिपदौ अमावास्येऽमावास्या प्रतिपदौ भातपथब्राह्मयेऽपि " पूर्वेद्युरग्नि गृह्णाति उत्तरमह जतोति । स्मृतयख यथा गोभिलः । " पचान्ता उपवस्तव्याः पञ्चादयोऽभियष्टव्याः” । पारस्करः । " पचादिषु स्थालीपाकं श्रपयित्वा दर्शपौर्णमासदेवताभ्यो जुहोतोति तथा कल्पसूत्रम् । “दर्शपौर्णमासाभ्यां मासं यजन्ते पञ्चादौ यडविस्तत्सर्वमिविति । अस्यार्थः । यावज्जीवकयोदेर्श पौर्णमासयोः प्रकृतौ भूतयोर्विक तौभूतो माससाध्यो दर्शपौर्णमासौ कौण्डपायिनामयमौयो पञ्चादौ यष्टव्यो ।
For Private And Personal Use Only