________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मसमारतत्वम् । भास्त्रेण बाध्यता। अर्थशास्त्र भीगानां विपुरुषत्वनिर्णयः ॥ त्रिंशत्तिथ्यात्मको मासो लग्नमानादिनिर्णयः। नाक्षत्रवत्म
रायुमंताह प्राक् तिथी तथा । पाण्मासिकाब्दिके श्राद्दे चैनादेवान्द्रवाचिता। हेतुबन्यायचाव मेषादिराशिनिर्णयः । शक्तिप्राहकमानञ्च चैत्रादेरब्दवाचिता। महाज्यैष्ठौ विचारोऽत्र संवत्मरनिरूपणम् ॥ लक्षणं मलमासस्य तद्युग्मस्यैकहायने । विचारः सावनाहेन सहवारप्रवर्तनम् । क्षयमासा हिमासलं संचेपो मलमासके। दौक्षाकालविधानञ्च दीक्षा प्रतिप्रसूतिका । शूदस्योङ्कारयुमन्त्र निषेधश्च स्त्रिया पपि। सूतकेऽपि च पूजादिरशोचे विष्णु कीर्तनम् ॥ अधिमासे विवाहादिनिषेधस्य निरूपणम्। सपिण्डीकरणाद्वात् सिद्धिः स्यादाब्दिकस्य च ॥ ग्रहदौःख्यफलस्यापि द्रव्यादौ पाकनिर्णयः ।
मा शूदाधिकारच प्रायश्चित्तं मलिम्बुचे॥ दत्तनष्टवणदानं मचाया निरूपणम्। शूद्रस्थापि मघात्रामविभतीः पृथक् क्रिया ॥ मघानिमित्त के बाद पुत्रौ पिण्डं विवर्जयेत् । अपिण्ड कमघाशाहात् पक्षवादकतं भवेत् ॥ पार्वणासनदानादौ ये चात्र वेति भाषणम् । पर्य दासो गयायान्तु काल. दोषा प्रतीक्षणम् ॥ नवाब्राहकालय त्रिजन्मादिविवेचनम् । कासापरिविचारोऽत्र चातुर्मास्य व्रतं तथा ॥ ऋतुभेदात्तयोत्यात दोषाभावविनिर्णयः। काम्यं कृष्णस्य तुध्यर्थं प्रकर्त्तव्यं मुमुक्षुणा ॥ महादानस्य गणना तथा तस्य च लक्षणम्। व्रतं यमलमासा पिटपक्षमतक्रिया ॥ पखयुक् कृष्णपक्षीय शाबसम्यक् निरूपणम्। मलमासे त्वमावास्था प्रत्याब्दिकविवे. चनम् ॥ सपिण्डनस्यापकों गर्भवत्यादिहेतुकः। सन्यासप्रतिषेधच कलौ क्षत्रवियोर्भवेत् ॥ पुत्रेतरेण कत्र्तव्यमेकोद्दिष्टं मृताहनि। न पार्वणं कदाचित्त दर्यादिकमतस्य च ॥ मल:
For Private And Personal Use Only