________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्वम् ।
वस्य विद्धोपवासानुपदेशात् । कर्तभेदे विधिहय कल्पनापत्तेश्व अतएव माधवाचार्येण सामान्यत एव विद्या निषिद्धा। __ अगस्त्यसंहितायामस्य नित्यत्वमाह "प्राप्ते श्रीरामनवमी दिने मर्को विमूढधौः। उपोषणं न कुरुते कुम्भौपाकेषु पच्यते ॥ यस्तु रामनवम्यान्तु भुङते मोहाहिमूढधौः। कुम्भौपाकेषु घोरेषु पयते नात्र संशयः” । अत्र मर्त्य इत्युपादानात् नरमावस्याधिकारः। एवञ्च “कुर्याद्रामनवम्यां य उपोषणमतन्द्रितः। मातुर्गर्भमवाप्नोति नैव रामो भवेत् स्वयम् ॥ तस्मात् सर्वात्मना सर्वे क्लत्वैवं नवमौव्रतम्। मुच्यन्ते पातकैः सर्वैर्यान्ति ब्रह्म मनातनम्” ॥ इति फल कीर्तन प्रागुक्तसंयोगपृथक्त्वन्यायात् सिद्धम् । अगस्त्यसंहितायां "शालग्रामशिलायाञ्च तुल मोदलकल्पिता। पूजा श्रीरामचन्द्रस्य कोटि कोटिगुणाधिका" ॥ तत्रानुष्ठानमगत्यसंहितात: संक्षिप्य लिख्यते। कृतप्रातःस्नानादि: “उपोष्थ नवमोन्वद्य यामेष्वष्टसु राघव ! । तेन प्रोतो भव त्वं भो ! संसाराचाहि मां हरे” ! ॥ इति निवेद्य। “कोमलाङ्ग विशालाक्ष मिन्द्र नौलसमप्रभम् । दक्षिणांशे दशरथं पुत्रावेष्टनतत्परम् ॥ पृष्ठतो लक्ष्मणं देवं सच्छत्रं कनकप्रभं पार्श्व भरतशत्रुघ्नौ तालवन्तकरावभौ। *अग्रे व्यग्रं हनमन्तं रामानुग्रहकाशिणम्” ॥ एवं ध्यात्वा श्रीरामं पूजयेत् । स्नानमन्वस्तु “इन्द्रोऽग्निश्च यमश्चैव नैऋ तो वरुणोऽनिलः । कुवेर ईशो ब्रह्माऽहिर्दिकपाला: नापयन्तु ते ॥ अहिरनन्तः कोशल्यां पूजयेत् । मन्त्रस्तु “रामस्य जननौ चासि राममयमिदं जगत् । अतस्त्वां पूजयिष्यामि लोकमात नमोऽस्तु ते" ॥ तथा "नमो दशरथायेति पूजयेत् पितरं ततः। ततो ऽनुज्ञाप्य देवेशं परिवारान् समचयेत्। पूर्वषट्कोण कोग.घु हृदयादीनि च क्रमात्" ॥ हृदयादौ नि यथा रां हृदयाय नमः - शिरसे स्वाहा रू शिखायै वषट् रे कवचाय हुरौं नेत्राभ्यां वोषट् रः अस्त्रायफट इति। तथा "हनमन्तं ससुगौवं भरत सविभौषणम्। लक्ष्मणाङ्गदशवघ्नं जाम्बवन्तं दलादिषु ॥ धूम्म अन्त विजयं सुराष्ट्र राष्ट्रवईनम् अकोपं धम्रपालाख्य समन्वं दलमध्यतः । दलाने लोकपालांश्च तद
For Private And Personal Use Only