________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । लभ्यते । चैत्रशक्ल नवम्यान्तु सा तिथिः सर्वकामदा ॥ श्रीरामनवमौ प्रोक्ता कोटिसूर्य ग्रहाधिका। तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तित: ॥ यत्किश्चित् क्रियते कर्म तनवक्षयकारकम्। उपोषणं जागरणं पितृनुद्दिश्य तपंणम् ॥ तस्मिन् दिने तु कर्त्तव्यं ब्रह्मप्राप्तिमभोप्सुभिः”। चैत्रपदं चान्द्रपरम्। "मेषं पूषणि संप्राप्ते लग्न च कर्कटाये। प्राविरासौत् सकलया कौशल्यायां परः पुमान्” ॥ पत्र मेषस्थ सूर्ये चान्द्र चैत्रस्यैव सम्भवात्तिथिक्कत्यत्वाच्च। तथा 'तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः । जपेदेकान्त पासौनो यावत् स्याद्दशमी दिनम् ॥ तेनैव स्यात् पुरश्चया दशम्यां भोजयेद्विजान्। भक्ष्यभोज्यबहुविधैर्भत्या दद्याच्च दक्षिणाम् ॥ कृतकृत्यो भवेत्तेन सद्यो रामः प्रसौदति”। तथा “चैत्र शुक्ला तु नवमौ पुनर्वसु युता यदि। सैव मध्याह्नयोगेन महापुण्यतमा भवेत्॥ नवमी चाष्टमी विद्या त्याज्या विष्णु परायणैः । उपोषणं नमम्यान्तु दशम्यामेव पारणम्" ॥ एतवचनद्वयं कालमाधवौयेऽपि किन्तु महापुण्य त्यत्र महाफलेति पाठः । शुद्धेति श्रवणात् सर्वत्र शुद्धाया मृक्षादगे न विद्यायामिति प्रतएवाष्टमौविहा नवमौ सनक्षत्रापि नोपोथेति माधवाचार्यः । सैव तादृश्येव न तु विद्धा। यदा तु परदिने एकादश्यां दशमी पारणयोग्या तदा दशमी युक्ता नवम्युपोथा वैषणवैर्विष्णुपरायणैरिति श्रवणात् अवैष्णवैस्तु अष्टमौवि व ग्राह्या यदा तु पूर्वदिने अष्टमौविद्धा नवमौ परत्न दशमौ युता नवमौ एकादशी दिने च दशमो न पारणयोग्या तदा नक्षत्रयोगायोगेऽप्यष्टमौविद्यैव ग्राधा परदिने दशम्यामेव पारणमिति नियमात् । तथा च रामार्चनचन्द्रिकायां दशम्यादिषु वृद्धिश्चेत् त्याज्या विद्धव वैष्णवैः। 'तदन्येषान्तु सर्वेषां व्रतं तत्रैव निश्चितम्। दशम्यामेव शब्देन दशमी नैव लयेत् ॥ निश्चित्यैवं विचारेण नवमौव्रतमाचरेत्' इति कारिकाभ्यामगस्त्य संहिताव्याख्यानम्। वस्तुतस्तु दशमौपारणसत्वे सर्वैरवाष्टमी विद्धा नोपाथा विष्णु परायणैरिति तु विष्णु परायणत्वेन भवितव्यमित्युपदेश परं न तु कर्तविशेषणम्। अगस्त्य नावैष्ण
For Private And Personal Use Only