________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
५८ ये पिवन्ति पुनर्वसौ। चैवे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः” ॥ पानमन्त्रस्तु । “वामशोक हराभौष्टमधुमाससमुद्भव। पिवामि शोकसन्तप्तो मामशोकं सदा कुरु" । स्त्रौशूद्रकर्त्तकपानेऽपि प्रागुक्तयुक्तोः स्वयं मन्वः पठनीयः । स्त्रीपक्षे उहोऽपि नास्ति विकृतमेकादशौतत्त्व। अशोकपानन्तु पञ्चमाईप्रहरव्यापिन्यामष्टम्यां माहितीयोक्तवत् । “पुनर्वसौ वृष लग्ने चैत्रे मासि सिताष्टमौम्। सौहित्यविरजे बायात् सर्वपापैः प्रमुच्यते॥ पृथिव्यां यानि तीर्थानि सरितः सामरादयः। सर्व लौहित्यमायान्ति चैत्रे मासि सिताष्टमीम् । ब्रह्मपुत्र महाभाग शान्तनोः कुलनन्दन। प्रमोघागर्भसंभूत पापं लौहित्य मे हर" इति स्नानमन्त्रः ॥ कालिकापुरासे “चैत्रे मासि सिताष्टम्यां यो नरो नियतन्द्रियः । मायालोहित्यतोयेषु स याति ब्रह्मणः पदम् ॥ चैत्रन्तु सकल मास शुचिः प्रयतमानसः। लौहित्ययोये यः सायात् स कैवल्यमवाप्रयात् । लोहितासरसो जातो लौहित्याख्यस्ततोऽभवत् । स्रोतोमा विष्णु: “पुनर्वसु बुधोपेतां चैत्रे मासि सिताष्टमौम्। स्रोतःसु विधिवत् सात्वा वाजपेय फलं लभेत् ॥
अथ नवमी। साचाष्टमीयुता ग्राह्या युग्मात् भविष्थे “मासैश्चतुर्भियत्पुण्य विधिना पूज्य चण्डिकाम्। तत् फलं लभते वौर ! नवम्यां कात्तिकस्य च" ॥ तथा “नवम्यां नववर्षाणि राजन् पिष्टाशनो भवेत्। तस्य तुष्टा भवेगोरौ सर्व. कामप्रदा शुभा* ॥ अद्य त्यादि नवम्यां तिथावारभ्य नववर्षाणि यावत् प्रति शुक्ल नवम्यां पिष्टेतर भोजन निवृत्ति व्रतमिति सङ्कल्प विशेषः। सर्वकामप्रदा गौरौतोषः फल भविष्थे "माधे मासि तु या शुक्ला नवमौ लोकपूजिता । महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम् ॥ नानं दान तपोहोमोदेवार्चनमुपोषणम्। सर्व तदक्षयं याति यदस्यां क्रियते नरैः ॥
अथ श्रीरामनवमी। पगस्य संहितायाम् । चैत्रे मासि नवम्यान्तु जातो रामः स्वयं हरिः। पुनर्वस्तृतसंयुता सा तिथिः सर्वकामदा। पुनर्वखुष संयोगः खल्योऽपि यदि
For Private And Personal Use Only