________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५८
तिथितत्वम् । साष्टरत्तिहिमाषकम्। तोलकत्रितयं ज्ञेयं ज्योतिः स्मृतिसम्मतम्” वामनपुराणञ्च "विष्टयो व्यतिपातश्च येऽन्ये दुर्नीतिसम्भवाः। ते नाम स्मरणाहिष्णो शं यान्ति महात्मनः" ॥ विष्णुधर्मोत्तरे "सर्वाशुभानां परिमोक्षकारि संपूजनं देववरस्य विष्णोः” इति ब्रह्मपुराणे “प्राश्नीयाधिसंयुक्तं नवं विप्राभिमन्वितम्”। अभिमन्त्रितं मन्त्रानादेशे गायत्रीति वचनात् गायनाति । स्मृतिः “टहौत्वा ब्राह्मणानुजां सदधि प्राशये. अवम्"।
प्रथ भोपाष्टमी। भविष्योत्तरे "शुक्लाष्टम्यान्तु माघस्य दद्याझौमाय यो जलम्। संवत्सरकतं पापं तत्क्षणादेव नश्यति" ॥ धवलतास्मृतिः। “अष्टम्यान्तु सिते पक्षे भौमाय सतिलोदकम्। प्रवच विधिवहा : सर्वे वर्णा हिजातयः" !॥ सर्वे वर्णा इत्यपादानात् ब्राह्मणशूद्रयोरप्यधिकारः। हिजातय इति सम्बोधनम्। "ब्राह्मणस्त्वन्यवर्णानां यः करत्यौङ्घ देहिकम् । तदर्णत्वमसौ याति इहलोके परत्र च" इति मरीचिबचनन्तु भौष्मकत्येतरपरम् । तथा च स्मृति: "ब्राह्मणाद्यास्तु ये वर्णा दा भीष्माय नो जलम् । संवत्सरवतं तेषां पुण्यं नश्यति सत्तम" !। असवर्णजलदाननिषेधस्तु प्रकरणादपि भावादि विषय इति योदत्तः। अत्र तर्पणमन्त्रः "वैयाघ्रपद्यगोत्राय सांकति प्रवराय च। पपुत्राय ददाम्येतत् सलिलं भौमवर्मणे” इति "भौषमः शान्तनवो वौरः सत्यवादी जितेन्द्रियः। पाभिरशिवरामोतु पुत्रपौत्रोचिता क्रियां" इत्याशंसा मन्त्रः । पुत्रपोत्रोचितामित्यभिधानात् पिढकर्मरीत्या ब्राह्मण: पिटतर्पणानन्तरं क्षत्रियादिकस्तु तत्पूर्व तर्पयेत् इति संवारप्रदौपादयः । अत्र वौज वर्णज्येष्ठम्।। . अथ पशोकाष्टमौ। स्कान्द “मौन मधौ शुक्लपक्षे प्रशोकाख्यां तथाष्टमौम्। पिवेदशोककलिका: मायालौहित्यवा रिरीण" ॥ प्रशाकाख्य त्य पादानात्तिथिमावेऽपि तत्यानं फलन्तु मन्त्र लिङ्गात् शोकरहितत्वमवगन्तव्य लौहित्यवारिणि ब्रह्मपुत्वाख्य नदजले। पुनर्वसुयोगे तु फलाधि क्यमाह लिङ्गगरुडपुराणयोः। “अशोककलिकाश्चाष्टी
For Private And Personal Use Only