________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५०
तिथितत्त्वम् । वर्जयेत् ॥ प्रौष्ठपदा पूर्वभाद्रपदा हिनक्षत्रत्वाविवचनम् प्रा. म्नेयं कृत्तिका दारुणमुक्त ज्योतिषे। "दारुणचोरग रौद्रमैन्द्रं नैऋतमेव च"। उरगम श्लेषा रौद्रमार्दा ऐन्द्र ज्येष्ठा नैऋतं मूला। विष्णुधर्मोत्तरे च “नक्षत्राणि तथैवात्र दारुणोग्राणि वर्जयेत्” । तत्रोग्रनक्षत्राणि पूर्वात्रयमघाभरण्यः ।
नवान्न थाहकालश्च ज्योतिष। “सूर्या चैव विशाखगे सातिथी पापे विजन्मान्विते नन्दामन्द महौजकाव्यदिवसे पोषे मधो कार्तिक । भेषग्राहिशिवेषु विष्णुभयने कृष्णे शशिन्यष्टमे श्राद्ध भोजनकं नवाबविहितं पुत्रार्थनाशप्रदम् । “ज्येष्ठाशेषाईगे सूर्ये सगनंत्रा निशात्मके। नवान्नेर्भोजनं थाई जन्म चन्द्र तिथो न च ॥ सूर्ये चैव विशाखमे मार्गशोषस्य विंशति दण्डाधिकप्रथमदिनत्रयावस्थित समातिथी त्रयोदश्यां पापे पञ्चमतारानये। उग्रनक्षत्र पूर्वात्रय मघाभरण्यः अहिरश्लेषा शिव आर्द्रा । भोजराज: “ब्रह्मा विष्णु वृहस्पती शशधरो मार्तण्ड पोष्णादितो मैत्रे चित्रविशाखवायु धनभे मूलाखि वङ्गो तथा। शके वारुण ऋक्षके शुभदिन बाई नवं शस्थते । नन्दाभार्गव भूमिजेषु न भवेत् श्राई नवाबाद्भवम्” ॥ ब्रह्मादयः रोहिणी श्रवणापुष्यमृगशिरोहस्ता रेवती पुनवखनुराधा चित्रा विशाखा स्वाति धनिष्ठा मूलाखिनी कृत्तिका ज्येष्ठा शतभिषा । नवाबवाई मूला कृत्तिका ज्येष्ठा विधानात्तच्छेषभक्षण प्राप्तेः "अश्लेषा कृत्तिका ज्येष्ठा मूलाजपदकेषु च । भृगुभोमदिन रिक्त तिथौ नाद्यान्नवोदन" इति थाइशेषामोजिमात्रपरम् । पजपदं पूर्वभाद्रपदा।
चन्द्रताराद्यशुद्धो प्रतौकारमाह देवलः। “कर्म कुर्यात् फलावास्यै चन्द्रादि शोभन वुधः। सुस्थकाले विदं सवें नातः कालमपेक्षते ॥ चन्द्र च शङ्ख लवणञ्च तारे तिथावभने सिततण्डुलांच। धान्यच दद्यात् करणक्षवारे योगे तिलान् हेममणिञ्च लग्ने" ॥ तारे जन्मविपत् पापकटे। ऋक्षमविहितनक्षवम्। राजमात्तण्डे तागभेदालवणपरिमाणमाह “एकत्रि पच्च सप्त बिजाय दद्यात् पलानि लवणस्य क्रमशा जन्म विपत् प्रत्यरिमरणाख्य ताराम। पलन्तु लोकिकर्मानः
For Private And Personal Use Only