________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
*
तिथितत्त्वम् ।
पयेत्त सवत्सायास्तरुण्या गोः पयस्यनु” । इति छन्दोगपरिशिष्टोक्तं ग्राह्यम् । अन्विति श्रदनचरोः पश्चात् श्रतएव शातातपः “ नवोदके नवान्ने च ग्टहप्रच्छादने सदा । पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च ॥ तस्माद्दद्यात् सदोद्युक्तो विद्दत्स ब्राह्मणेषु च” ॥ तस्मादन प्रधानं पूपादिकं तूपकरणत्वेन शक्तानामावश्यक मुभयत्र सदेति श्रवणात् । तथाच "नित्य सदा यावदायुर्न कदाचिदतिक्रमेत् । उपेत्यातिक्रमे दोषश्रुतेरत्यागदर्शनात् । फलाश्रुतेर्वीप्सया च तन्नित्यमिति कौत्तितम् ॥ नवोदके वर्षोपक्रमे आर्द्रागते वाविति यावत् । "पार्द्रादितो विशाखान्त र विचारेण वर्षति” इति नव्यवईमानष्टतात् । “प्रावृट्काले समायाते रौद्रऋक्षगते रवौ । नाड़ीवेधसमायोगे जलयोगं वदाम्यहम् ॥ इति रुद्रयामलाच्च । रौद्रमार्द्रानिवोदकश्राद्धस्य सावकाशत्वात् त्रयोदश्यादिकनिषेधमाह दौपिकायाम् । “त्रयोदशीं जन्मदिनञ्च नन्दां जन्मक्षतारां सितवासरञ्च । त्यक्का हरौज्येन्दुकरान्त्यमैत्र ध्रुवेषु च श्राविधानमिष्टम्” ॥ सितवासरं शुक्रवारम् ऋक्षं राशिः इर्यादय: श्रवणपुष्य मृगशिरो उस्तारवत्यनुराधा उत्तरत्रितयरोहिण्यः । कृष्णपचे चेनवोदकश्र । हकालस्तदोभयोः वाइयोस्तन्वात् सिद्धि: ।
1
|
ज्योतिषे “रजोयुक् क्ष्माम्बुवाचौ च रौद्राद्यपदगे रवौ तस्यां पाठो वीजवापो नाहिभौर्दुग्धपानतः ॥ मृगशिरसि निवृत्ते रौद्रपादेऽम्बुवाची ऋतुमति खलु पृथ्वी वर्जयेत्तौस्यहानि । यदि वपति कृषाण: क्षेत्रमासाद्य वोजं न भवति फलभागौ शस्यचाण्डालपाकः " । रजोयुक्च्मा ऋतुमतो पृथ्वौ । मत्स्यसूत्रे " धरण्यामृतुमत्याञ्च भूमिकम्प तथैव च । अन्तरागमने चैव विद्यां नैव पठेदुधः” ॥ ज्योतिषे " यस्मिन् वारं सहस्रांशर्यत्काले मिथुनञ्चरेत् । अम्बुवाची भवेन्नित्यं पुनस्तत् कालवारयोः” । इदन्तु प्रायिकं सावकाश श्राद्धमधिकृत्य महाभारते " नक्षचे न च कुर्वीत यस्मिन् जातो भवेन्नरः । न प्रोष्ठपदयोः काय्यं तथाग्नेये च भारत । दारुणेषु च सर्वेषु प्रत्यरौ च विवर्जयेत् । ज्योतिषे यानि प्रोक्तानि तानि सर्वाणि
For Private And Personal Use Only