________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । अथ दुर्वाष्टमी। शुक्लापि पूर्वविद्या प्राधा। "श्रावणी दौर्गनवमी दूर्वा चैव हुताशनौ। पूर्वविद्वैव कर्त्तव्या शिवराविर्वलेर्दिनम् ॥ इति वृहस्पतिवचनात्। बलेर्दिनं द्युतप्रतिपत् हुताशनी रम्भारतीया भविष्योत्तरे “पक्षे भाद्रपदस्यैव शक्लाष्टम्यां युधिष्ठिर। दूर्वाष्टमी व्रतं पुण्य यः करोतोह मानवः ॥ न तस्य क्षयमाप्नोति सन्तानं साप्तपौरुषम् । नन्दते बईते नित्य यथा दूर्वा तथा कुलम् ॥ भीमपराक्रमे कार्तिकशक्लपक्षमधिकृत्य “गोष्ठाष्टम्यां गवां पूजां गोग्रास गोप्रदक्षिणम्। गवानुगमनं कुर्यात् सर्वपापविमुक्तये ।
पाग्रहायण्या अ. तिसृषु कृष्णाष्टमौषु श्राहानि नित्यानि यथा गोभिल: “प्रष्ट कायोडुमाग्रहायण्यास्तमित्राष्टमी" इति ब्रह्मपुराणे “पित्रादानाय मूले स्युरष्टकास्तिस्र एव च । कृष्णपक्षे वरिष्ठा हि पूर्वा चैत्रौ विभाव्यते ॥ प्राजापत्याहितीया स्यात् टतोया वैखदेवको। आद्यापूपैः सदा कार्य्या मांमैरन्या भवेत्तथा। शाकैः कार्य्या हतौया स्यादेष ट्रव्य गतोविधिः” ॥ मूले प्रधानस्थाने अमावास्यायां अमावास्या हि श्राहस्य प्रधान कालस्त हदिति यावत्। ऐन्द्रौसाग्नेरिन्द्रदेवताकयागसम्बन्धात्। एवं प्राजापत्या वैखदेवको च मांसैः पशोः । तथाच गोभिल: “यावाल्पतरसम्भारः स्यादयि पशुनैव कुर्यात्" इति या वेति निपातसमुदायो यद्यर्थे पशुरिति छाग एव “छागोऽनादेशे पशुः" इति गोतमात् न च “तैष्था ऊईमष्टम्यां गौः” गोभिलसूत्रेण गवोपदेशात् कथमनुपदिष्टत्वमिति वाच्यं तदसम्भवे पशुरित्यनेन यः पशुरुपदिष्टस्तस्य विशेषतोऽनुपदिष्टत्वात् तैषी पौषो। वस्तुतस्तु हरिवंश मृगोऽपि विहितः यथा “इक्ष्वाकुस्तु विकुक्षि वै अष्टकायामथादिशत्। मांसमानय थाहाय मृगं हत्वा महाबल" इति। स्त्रियाबधाभावमाह स एव अवध्याञ्च स्त्रियं प्राहु स्तियंग्योनिगतेष्वपि ॥ एतदई ब्रह्मपुराणेऽपि भारण्यानामगस्त्यप्रोधितत्व वक्ष्यते पखभावे स्थालोपाकेन यथा गोभिल: “अपि वा स्थानौपाकं कुर्वीत" इति तहिधानन्तु "स्थालौपाकं पशस्थाने कुर्याद यद्यानुकल्पितम् ।
For Private And Personal Use Only