SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३४ ज्योतिस्तत्वम्। करचतुष्टयञ्चैव बुधचन्द्रेण संयुतम्। पूर्वच्चनविनायाय चूचित पूर्वमूरिभिः। एवं पापचतुष्कच यदा शुक्रन्दुसंयुतम् । दक्षिणाशापतेश्छविनाथी भाषितो बुधैः। एवमन्येषु राज्यषु यत्र यस्य च सम्भवः। उत्तग्रहसमायोगाश्छनभङ्गं विनिदिशेत्। यथा दुष्टफल: सोरिस्तथा सौम्य फलो गुरुः । भौमजौ गुरुराइ च रविचन्द्रौ बले समौ। यथा हानिकरा: क्रूरास्तथा सौम्या: शुभङ्गराः । क्रूरयुक्तो बुधः करचन्द्रः पूर्णस्तथाशभः। सौम्याः कराः यदा छवे दृष्ट्या वै छसंस्थिताः । छत्रभङ्गी भवेत्तस्य परचक्रागमेन च । नृपनामाक्षगोराहुः केतुर्वा यदि संस्थितः। छत्रभङ्गो भवेत्तस्य विषदानेन भूपतेः । मृगयां साहसं यात्रां कृष्णाखगजवाहनम् । विग्रहच त्यजेद्राजा छत्रस्थे क्रूरखेचरे ॥ एवं ज्ञात्वा यदा राजा करोति ग्रहशान्तिकम्। यदुक्तं यामले तम्ले तेन शान्तो भवेत्रपः । . अथ सिंहासनचक्रम् । "प्रथात: संप्रवक्ष्यामि चक्र सिंहा. सनत्रयम्। सप्तविंशतिनक्षत्रैरेकै कश्च नरात्मकम् ॥ अखिनौमघमूलाद्य पञ्चनाड़ो विभेदतः। अश्विन्याद्युत्तरे भागे मघाद्य पूर्वत: स्थितम् ॥ मूलाद्य दक्षिणे भागे ज्ञातव्यं नृपतित्रयम्। इतरेषु च वाद्यषु नृपमामक्षतो वदेत् ॥ शुभाशमिदं सर्वं यत्र यस्य शनिः स्थितः। नाडिकापञ्चवेधेन एकैकस्यासनं भवेत्॥ प्राधारमासनं पट्ट सिंह सिंहासनन्तथा। ग्रहैवेधवशाज्ञय सौम्यैः करैः शुभाशुभम् ॥ ऋक्ष आधारगे राजा अभिषितो यमासने। पराधीनगतं राज्य कुरुते नात्र संशयः॥ प्रासनस्थेन ऋक्षेण नौतियुक्तो भवेबृपः। प्रधानपुरुषो देवः प्रजाथान्ति करो भवेत् ॥ पट्टऋचे यदा राजा उपविष्टो नृपासने। पूर्वराजस्थितेस्तुल्यश्चिरं पाच For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy