________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
७३५
यते महौम् ॥ सिंहरूपौ भवेद्राजा सिंहपासने स्थितः । संग्रामस्य प्रियो नित्यमसाध्यो मन्त्रिमण्डलैः ॥ सिंहासनगते धिट्ये तेजखौ भोषणाकृतिः । चलचित्तो महाक्रोधौ प्रजापौड़ाकरो नृपः ॥ तत्कालेन्दुगते ऋचे क्रूर निर्वेधनाड़िके । शुभावस्था शुभे लग्ने संस्थाप्यो नृप आसने ॥ ईदृशे च समायोगे उपविष्टो य भासने । उच्छाद्य शत्रु संघात मे कच्छव करोति सः ॥ क्रूर ग्रहगता नाड़ीमुपविष्टो य पासने । बन्धनं भूमिनाशय तथा मृत्युः प्रजायते ॥ आधार ऋक्षग: सौरि रनावृष्टि करोति च । दुर्भिक्षं रौरवं तत्र प्रजापौड़ा च जायते ॥ श्रासने च यदा सौरिर्युड भङ्गप्रदा भवेत् । अथवा व्याधिपौड़ा च मनोदुःखं प्रजायते ॥ पट्ट ऋते यदा सौरिः पहराज्ञौ विनश्यति । प्रियो वाथ कुमारो वा मन्त्रिबन्धुचयोऽपि वा ॥ सिंहे सिंहासने वापि यदा तिष्ठति सूर्यजः । तदा मृत्युने सन्देहो यदि शक्रसमो नृपः ॥ शनिराह्नर्कमा - हेया यदा चन्द्रेण संयुताः । यस्यासममता एवं तस्य रात्री भयङ्कराः ॥ क्रूरयुक्तोऽथ वक्रस्तु क्रूरनाड़ोगतोऽपि वा । श्रासने चन्द्रयोगेन कालरूपी शनैश्वरः । एवं शुभफलं दद्याहेवमन्त्रो न संशयः । करोति विपुलं राज्य यस्यासनगतो गुरुः ॥ इति वन्द्यघटौय हरिहरभट्टाचाय्यामन - श्रीरघुनन्दनभट्टाचाय्र्यविरचितं ज्योतिस्तत्त्व समाप्तम् ।
For Private And Personal Use Only