________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
__ ७३३ वार्तभौतांच हन्याच्छ भतिथिदिवसः इष्टसैन्यो विशेञ्च । पुष्टः शुक्रन्दुनौवे ध्रुवलघुवलभिहिष्णुमैत्रेन्दुपौणैः सम्लग्ने पापजन्मोदयपतिषु विरधारिगेन्दारसौम्यैः। बायारिस्थरथाष्टव्ययग्रहरहितैः सद्ग्रहै: केन्द्रकोणे वौयाव्ये क्षवियां मुदिनतिथिशभेन्दौ नृपस्याभिषेक: ॥
अथ छत्रचक्रम् । “पादौ चक्र खमालिख्य छत्रत्रयं सुशो. भनम्। अखिन्यादिलिखेत्तत्र सप्तविंशतिभानि च ॥ अखिन्यायं मघाद्यच्च मूसाद्यञ्च क्रमेण तु। उत्तरे पूर्वदचे च एतच्छतत्रयं मतम् । प्रतौचौमध्यरेखाग्रादेशान्यन्तं हयाधिपः । प्राग्नेय्यन्तं नराधोशो नैऋत्यन्तं गजाधिपः ॥ अखाध्यक्षो नराध्यक्षो गजाध्यक्षः क्रमेण तु। एषां छत्रविभागेन ज्ञातव्यच्च शुभाशुभम् ॥ अन्येषां भूभृतामहं यत्र छत्रे व्यव. स्थितम्। तच्छत्रं तस्य भूपस्य शभाशुभफलप्रदम् ॥ चामरं कलसी वीणा छत्रं दण्ड: पतग्रहः। पासनं कोलकं रज्जु - नवमेटाः प्रकीर्तिताः ॥ यस्य छत्रे स्थितः सौरिः भङ्गं तस्य विनिर्दिशेत्। फलप चामरादीनां प्रत्येकञ्च वदाम्यहम् ॥ चामरे चण्डता वायोरनादृष्टिस्तु जायते। दुर्भिक्षञ्च भवेहोरं प्रजापौड़ा न संशयः । कलसस्थे भवेद्युद्धं रणे भङ्गो महद्भयम् । घातपातादिकं सर्व जायते नात्र संशयः। वीणासंस्थेऽकतनये परानो विनश्यति । चलञ्चित्तो भवेद्राजा भयभोता च मेदिनो। यदा ऋक्षत्रये सौरिश्छवे दण्डे पतदग्रहे। तदा तस्य भवेद्वछत्रस्यापि न संशयः। पासनस्य भवेवाश पासनस्खे शनैश्चरे। युवराजक्षयः कौले बन्धनं रज्जुसंजिते। सौम्ययुक्तोऽतिचारस्थः शनिरुतफलो न हि। वक्रगः करयुतश्च सर्वकरं करोति सः। शनिराहुकुजादित्या यदा नौवेन्दुसंयुताः। उत्तराधीशराजो वै निश्चित छत्रभङ्गदाः ।
६२
For Private And Personal Use Only