________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७३२
ज्योतिस्तत्त्वम् । चन्द्रमाः । यथा चन्द्रस्तथा सूर्यः कर्तव्यश्चेष्ट कालिकः । अहीगवस्य मध्ये तो विनान्तौ धिध्यमण्डले ॥ सर्वेषु शुभकायेंषु यात्राकाले विशेषतः। दण्डैश्च पञ्चभौगशावेवं स्यादर्श क्रमात् ॥ लग्नवद भुक्तभाग्यस्य त्यागाच्छ षक्रमात् क्रमः" । इष्टा नाद्यः कर्मकालीनदण्ड संख्या सूर्योदयावधि गतरात्रिप्रविष्ट नक्षत्रदण्डसंख्यावधि वा सप्तविंशत्या पूरिता: षध्या यो लब्धः सोऽखिन्यादिचन्द्र भुक्त हत्या नक्षत्राशयुक्तः सप्तविंशा धिकश्वेत्तमपहाय यत् संख्यानं तेन नक्षत्रं तव चन्द्रः। यः शेषस्तत्रोदयावधि कर्मकालोनदण्डसंख्याया गतरात्रिप्रविष्टनक्षत्रदण्डसंख्यायोगात् यो भवति तत्संख्यदण्डा भोग्याः । सूर्यपचे सूर्यभुक्त नक्षत्राशयुक्तो लब्धाङ्ग इति विशेषः । “प्रवास: सुस्थता मृत्युहास्यं जायाज्वरोऽरतिः। नष्टता शून्यता क्रौड़ा सुप्तिभुक्तिश्च मेषतः। एताचे हादशावस्था शशाङ्कस्य दिने दिने। शुभाशुभेषु कार्येषु फलं नाम्यनुरूपतः” ॥ इति तत्कालौनराहु तत्कालचन्द्रादित्यव्यवस्था च यात्रायां निर्दिष्टव्या। हरिवंशे "मरणं सहमानानां युद्यतां विजयो ध्रुवम्” ॥ विदेशमतमात्रान्वेषणायं न गन्तव्यम् । यथा विष्णुपुराणम् । "ततःप्रभृति वै भ्राता भातुरन्वेषणे द्विजः । प्रयातो नश्यति तथा तन्त्र कार्य विजानता" ॥ ततः समस्तपृथिवीं द्रष्टुं गतानां हर्य खादीनां तदनुगामिनाञ्च तद्भातृणां सबलाखादौनाम् अनिवर्तनदर्शनात्। मत्यपुराणेऽपि। “ततःप्रभृप्ति न भ्रातुः कनौयान् मार्गमिच्छति। अन्विष्य दुःखमाप्नोति तेन तत् परिवर्जयेत् ॥ तिथावरित शुभदे च चन्द्रे पापेषु केन्द्राष्टमवर्जितेषु। ग्राम्य स्थिर वा निजभे सुलम्ने गृह विशेहा न निहत्तभूपः। परविषयपुगप्ती साधुदेवहिजखं कुलजनवनिताच माधिपो नोपरन्ध्यात्। विगतुरगशस्त्रा.
For Private And Personal Use Only