________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
च्योतिस्तत्त्वम् ।
मलिनाम्बरधारित्वमभ्यङ्ग
चात्मानं रक्ताम्बरविभूषणम् । वीरनग्नता । उमवाचरणं पातो दोलारोहय निन्दितः ॥
७३१
इति खप्नफलम् ।
।
"सर्वतः तुतमशोभनं स्मृतं गोक्षुतं मरणमेव करोति । केचिदाहुरफलं बलात् कृतं वृडपौनसितबालकृतञ्च ॥ वित्तं ब्रह्मणि काय्र्यसिद्धिरतुलाशक्रे हुताशे भयं याम्यमग्निभयं सुरद्दिषि कलिलभः समुद्रालये । वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चोत्तरे । ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने । ज्येष्ठौरुते क्षुतेऽप्येवमूचुः केचिच्च कोविदाः " ॥ विष्णुधर्मोत्तरे । विष्णोरित्यधिक्कत्य " नाम संकीर्त्तनं नित्यं क्षुतः प्रखलितादिषु । वियोगं शीघ्रमाप्नोति सर्वात्मा नाव संशयः ॥ अतएव विष्णुपुराणम् । “स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषन्तमजं नित्यं व्रजामि शरणं हरिम् ॥ युद्दयात्रायाम् । " यत्र ऋचे स्थितो राहुर्वदनं तद्दिनिर्दिशेत् । मुखात् पञ्चदशे ऋक्षे तस्य पृष्ठं प्रतिष्ठितम् । राहुभुक्तानि ऋचाणि जवपचे त्रयोदश । चयोदशरभो ग्यानि मृतपक्ष्यगतानि च ॥ मृतपक्षे सुखं तस्य गुदं जीवाईमध्यगम् । जौवपचे चपानाथे मृतपचे रखौ स्थिते ॥ तदा रणे शुभा यात्रा विपरीते तु हानिदा । चन्द्रादित्यौ यदा युक्तो जोवपचे व्यवस्थितौ ॥ तत्र क्षेमं जयोलाभो यात्राकाले न संशयः । मृतपक्षे यदा काले संस्थितौ चन्द्रभास्करौ ॥ तदा निर्भयो भङ्गो मृत्युर्यात्राफलं मतम् । जोवपचे स्थिते चन्द्रे काय्र्यः स्यादमृतोपमम् ॥ मृतपक्षे मृतं ज्ञेयं यतचन्द्रबलाबलम् । युद्धकाले यदा शीघ्रं यात्रायोगेन लभ्यते ॥ उत्पौ तु तदा शीघ्रं तत्कालेन्दुदिवाकरौ । इष्टा नायो हता धिष्यैः षष्ठिभागाप्तशेष के ॥ अश्विन्यादीन्दुभुक्तन योगात्तत्काल
For Private And Personal Use Only