________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । मकादर्शपयोऽचनानि बढेकपखामिषपूर्ण कुम्भाः। उष्णीष भृङ्गारनृबद्यमानपुंयानवोगातपवारणानि" । भृङ्गारः कनका. लुका। “दधिमतरोचनाकुमा-ध्वजकन काम्बज तत्र पौठपडाः। सितषकुसुमायुवालिमौन हिजगणिकाप्तजनाश्च चारवेशाः । ज्वलितशिखिफलाक्षतेक्षुभक्ष्य हिरदमृदङ्गाङ्गश. चामरायुधानि। मरकत कुरु विल्वपद्मरागस्फटिकमणि प्रमु. खाश्च रत्नभेदाः। स्वयमथ रचितान्य यत्नतो वा यदि कथितानि भवन्ति मङ्गलानि । स जयति सकलां ततो धरित्रों ग्रहणशृगान्तमनश्रुतेरुपास्य निर्गतस्य तु हाराद्यैः” शिरसया. भिघातनम्। “छत्रध्वजादि वस्त्राणां पतनञ्च तथा शुभम्। करौशगर्भिणौ वापि भग्नभाण्डावलोकनम्। कार्पासौषधकृष्टवान्य लवालोवास्थितैलं वसापङ्गाङ्गारगुड़ाहिचर्मसकत: ल शायः सव्याधिताः। वान्तोन्मत्तजटोन्धनं टणतुषक्षत्क्षा. मतकावयो मुण्डाद्यतविमुक्त केशपतिता: काषायिणश्चाशुभाः । कुटुम्बकलहा एहज्वलनमात्तवं योषिताम्। विडालसमरं क्षुतं स्खलितमम्बरादेस्तथा। दुरुत्तामतिकोपिता महिषयोश्च युद्ध भवेत्। प्रयाणसमये नृणामभिमतार्थविच्छित्तये ॥ यान्यन मङ्गलामङ्गलानि निर्गच्छता प्रदिष्टानि। स्वप्नेऽपि तानि शुभाशुभानि विड़ लेपनं पुनर्धन्यम्। एकस्यां यदि चेद्रात्रौ शुभ वा यदि वाशुभम्” । तथा च मत्सापुराणे पुरुरवसा कृतम्। “कृतकृत्यो यथा कामं पूजयित्वा जनार्दनम्। स्वमन्त देवदेवस्य न्यवेदयत धार्मिकः” इति। दुःस्वप्राकथनं धन्यं पुनः प्रस्खापनन्तथा। प्रातःस्नान तिलोमो ब्राह्मणानाञ्च भोजनम्। स्तुतिश्च वासुदेवस्य तथा तस्य च पूजनम्। चक्षुस्पन्दं भुजस्पन्दं तथा दुःस्वप्नदर्शनम् । शत्रणाञ्च समुत्यानमवस्थ शमयाशु मे। अखत्यरूपी भगवान् प्रौयतां मे
For Private And Personal Use Only