________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७२८
ज्योतिस्तत्त्वम् । पुराणे “दृष्ट्वा निमित्तं प्रथममङ्गल्यविनाशनम्। केशवं पूजा येहिहान् स्तवेन मधुसूदनम्। हितौये तु ततो दृष्टे प्रतोपे प्रविशेद् ग्राहम्। एहौति पुरतः शब्दः शस्यते न तु पृष्ठतः। गच्छति पश्चाच्छुभदः पुरस्ताञ्च विगर्हितः। उत्तानशय्यासनपादुकादि निष्ठुतिदुर्दर्शनमैथुनानि। नेष्टानि शब्दाश्च तथैव यातुरागच्छति स्वप्रविशस्थिराद्याः। विसर्जयति यद्येक एकच प्रतिषेधति । सविरोधोऽशुभायातुर्यायो वा बलवत्तरः । अनुलोमगते प्रदक्षिणसुरभो देहसुखेऽनिले गतः। तिमिरालिगभस्तिमालिरप्रसभं हन्ति बलानि विहिषाम्। ध्वजातपत्राम्बुधमनिपातक्षितौ प्रयाणे यदि मानवानाम् । उत्तिष्ठतो वाऽसुरमिति सङ्ग यातोऽथवा तपतेः याय। पौषादि चतुरो मासान् दृष्टिं दृष्ट्वा न संव्रजेत् । यस्तु संप्रस्थितो यात्रा ब्राह्मणानुपमन्यते। स्वकीयां परकीयां वा स्त्रियं पुरुषमेव च। ताड़यित्वा तु यो गच्छेत्तदन्तं तस्य जीवितम्। यात्राकाले तु संग्राले मैथुनं यो निसेवते। रोगातः क्षौणकायश्च स निवर्त्तत वा न वा। कृत्वा तु मैथुनं रात्री प्रभाते यः प्रति
ते। नासौ प्रतिनिवर्त्तत दुःखच्च प्राप्नुयावरः। कटुतैलगुड़दौरपक्वमांसाशनन्तथा। भुवा यो यात्यसो मोहायाधित: स निवर्त्तते"। वराहपुराणे। "हणोदकाव्यषु वनेषु मत्ताः कौड़न्तु गावः स वृषा: स वत्साः । क्षौरं प्रमुञ्चन्तु मुखं स्वपन्तु शौतातपव्याधिभयैर्वियुक्ताः। इमं मन्वं विशुद्धात्मा जपेन्नित्यं समाहितः। गच्छन् तिष्ठन् वपन् जिवन् भुञ्जन् क्रौड़न् समुत्सृजन्। महाभयेषु सर्वेषु विषमेषु समेषु च। प्रयाणकाले च तथा श्रोतव्यमभयप्रदम् । मत्सासूक्ते "बलिकर्मणि यात्रायां प्रवेशे नववेश्मनः। महोत्सवे च माङ्गल्ये तत्र स्त्रीणां ध्वनिः शुभः”। ध्वनिरलुध्वनिः । दौपिकायाम्। सिद्धा
For Private And Personal Use Only