________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
ॐ.
मित्तं कुभोजनम्" ॥ भोजने क्षौरवर्जनम् उत्तरदिगितर परम् । पूर्वादिप्राशनविधिः । भुजबलभौमः । “सर्पिस्तिलौदनझषैः पयसा च भुक्का पूर्वादिवारणरथाश्वनरे गतस्य । सोढुं प्रतापमरयो न नृपस्य शक्ता गन्धद्विपस्य शलभा इव दानगन्धम् । शुभाशुभानि सर्वाणि निमित्तानि स्युरेकतः । एकतस्तु मनो यातुस्तद्धि शुद्धं जयावहम् । रिक्तः कुम्भोऽनुकूलस्थः शस्त्रोऽम्भोऽर्थीयियासतः । चौय्यविद्या वणिज्यार्थमुद्यतानां विशेषतः । मेघाः शस्ता घनानिग्धा गजल हितशब्दिताः । अनुलोमातड़िच्छस्ता शक्रचापस्तथैव च । प्रशस्ते तथा ज्ञेये परिवेशप्रवर्षणे । जलजानि च पुष्पाणि देवदूर्वार्द्रगोमयम् । रूप्यताम् यवाः शस्ताः शवारुदितवर्जिताः । अनुलोमो वृषो नर्दन् धन्या गौर्महिषस्तथा । गमनप्रतिषेधाय गावः प्रत्यर सिस्थिताः । प्रागुदौच्योः शिवाः शस्ताः शान्ताः सर्वत्र पूजिताः । धूमिताभिमुखो हन्ति खरदौप्ता दिगोवरान् । मुक्तिप्राप्तिश्च सूर्य्याश्च फलं दिक्षु तथाविधम् । श्रङ्गारदौतधूमिन्यस्ताश्च मान्तास्ततो परा” ॥ दग्वादि दि निर्णयः । “विव्ययंवाग्रतः पच्चौ धुन्वन् ध्वांक्षो भयङ्करः । प्रत्युरस्युपसर्पस्तु संस्पृशं भयङ्करः । ध्वांचः पार्श्वद्दयेनापि शस्तापाचानुलोमगः । वामे शवशिवा कुम्भा दक्षिणे गोमृगद्दिजाः ॥ दौपिकायाम् | "नृहयात पवार भ्रस्त्रध्वज देहानवसूत्रयन् जयाय । सभयो विचरन् विना निमित्तं न शुभः खाभिमुखो भवन् निखनगाम् । इन्दरोमादितास्त्रस्ताः कलहामिषकाङ्गिणः । श्रपगान्तरितामत्तान् ग्राह्याः शकुनाः क्वचित् । fra: क्रोमादूई शकुनचरितं निष्फलं प्राहुरेके । तनानिष्ट प्रथमशकुने मानयेत् पञ्चवद्दा । प्राणायामान्नृपतिरशुभे षोड़व द्वितौये प्रत्यागच्छेत् स्वभवनमतो यद्यनिष्टिस्तृतीयः” ॥ मत्स्य
For Private And Personal Use Only