________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६
ज्योतिस्तत्वम् । राजयोगः। "जातकोतनृपयोगगतानां प्रतिदिनं राज्यविवधिः । वातघर्णितमिवाणवयानं शात्रवं बलमुपैति विनाशम् ॥ राजयोगयात्राफलम्। “लाभार्थलग्नेषु शुभो रविश्वेद यस्यारसौरौ सहजेरिभे च। तस्यार्थकोषः समुपैति वृद्धि लोभो यथा प्रत्यहमर्थ बया" ॥ अर्थनियोगः । “लग्न गुरुर्बुधभूगू हिवुकात्मजस्थौ षष्ठी कुजातनयो दिनकृत्तृतीयः । चन्द्रश्च यस्य दशमो भवति प्रयातुस्तस्याभिवान्छितफलाप्तिरलं नृपस्य” ॥ फलाप्तियोगः। “गुरौ विलग्ने यदि वा शशाङ्के षष्ठे रवी कमंगतेऽपुवे। सितजयोबंन्धुसुतखयोश्च यात्राजनिवीव सुखानि धत्ते" ॥ यावाजनितीयोगः। “एकेन वा बुधहस्पतिभागवाणां योगो भवेअवमपञ्चमकाष्टकेषु। हाभ्यां वदन्ति मुनयोऽप्यधियोगमेव योगाधियोगमपरे त्रिभिरुद्दिशन्ति। योगेन ये नृपतयोऽरिपुरं प्रयान्ति क्षेमे गते गमनमागमनञ्च। कुर्युः। क्षेमं यशो विजयमर्थमथाधियोगे योगाधियोगगमने न जयहरिवौम्। एकस्मिवपि केन्द्रे यदि सौम्येन ग्रहोऽस्ति यात्रायाम्। जन्मनि कर्मगणे वा न शुभं प्राहुराचायाः त्रिकोण केन्द्रेषु भवन्ति सौम्या दुश्चिक्यलाभारिगृहेष पापाः। यस्य प्रयाणे तमुपैति रागादिपक्षलक्ष्मौरभिसारिकेव। महीभृतां योगवशात् फलोदयो हिजन्मनामृक्षगुणैस्तु जायते । शतन्धुरादेः शकुनिप्रभावतो जनस्थ शेषस्य मुहूर्तशक्तितः। मक्षिकाकचसिकतानुविधमनं दुर्गन्धं आयकडू रि यच्च दग्धम्। सुस्निग्धं शुचि रुचिरं मनोऽनुकूलं खाइन्नं बहुप्तिजं विजयाय यानकाले। प्राणादिकृतं तिलोदनं मत्स्यान् क्षौरमिति प्रदक्षिणम् । पाद्या नृपतियथा दिशं नक्षत्राभिहितञ्च सिद्धये ॥ एवञ्च “यात्रायां वर्जयेत् चौरं विवाद चौरभोजनम् । अवै कौड़ा दिवास्वप्न दुर्नि:
For Private And Personal Use Only