________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम्। रणात् ॥ विनारण्योगः। “एकान्तरः भृगुजात् कुजाहा सौम्यो स्थिते सूर्यसुताद्गुरोर्वा। प्रध्वस्यतेऽरिन चिराइतस्य वेशाधिको भृत्य इवखरस्य" ॥ परिप्रध्वंसयोगः । “गुरुरुदये रिपुराशिगतोऽर्को यदि निधनेन च शौतमयूखः। भवति गतोऽत्र शशीव नरेन्द्रो रिपुवनिताननतामरसानाम्” ॥ शशिनरेन्द्रयोगः । “लग्नारिकर्महिवुकेषु शुभे क्षिते जे युनान्त्यलग्नरहितेष्व शुभग्रहेषु। यातुर्भयं न भवति प्रभवेत् समुद्र यद्यश्मनापि किमुतारिसमागमेषु ॥ शिलाप्रतरणयोगः । "मूर्तिवित्तसहजेषु संस्थिताः शुक्रचन्द्रसुततिग्मरश्मयः । यस्य यानसमये रणानले तस्य यान्ति शलभा इवास्यः" । अरिशलभयोगः। “शुक्रवाक्पतिबुधैर्धनसंस्थैः सप्तमे शशिनि लग्नगते । निर्गतो नृपतिरति कृतार्थो वैनतेयवदरौन् विनिए" ॥ अरिवैनतेययोगः। "विषमवान्त्येष्वबल: शपायान्द्रिबली यस्य गुरुश्च केन्द्र। तस्यारियोषाभरणः प्रियाणि प्रियाः प्रियाणां जनयन्ति सैन्ये" ॥. अरियोषाभरणयोगः। “वर्गोत्तमगते चन्द्र लग्ने वा चन्द्रवर्जिते। चतुराये. अष्टे नृपाहा विंशतिः स्मृताः" ॥ राजयोगः। “मेषादि. हादशराशौनां स्वीयनवांशस्थे लग्ने चन्द्रे च यत्र कुत्रापि स्थिते चन्द्रवजितैश्चतुरादिभिग्रहैवीक्षिते" ॥ अयमर्थः। हादशराशिषु लग्नस्य हादश एव स्वीयनवांशास्तत्र कुम्भ वर्जयित्वा एकादशैव स्थिता एवं चन्द्रस्यापि वृश्चिकवजनात् एकादशैव स्थानानि स्युरिति हाविंशतिः कुम्भलग्ने दोषदर्शनात् त्यागः । यथा। "न कुम्भलग्ने शुभमाह सत्यो न भागभेदान् यवना वदन्ति । वृश्चिकरामचन्द्रस्य नौचग्रहमिति चन्द्रपक्षे वृश्चिकवजैनम् ॥ सर्वैगंगनभ्रमणैट्टष्टे लग्ने, भवति महीपालः । पलिभिः शुभैः सर्वैविगतभयो दीर्घजीवी च”॥ जातकोत
For Private And Personal Use Only