________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७२४
ज्योतिस्तत्त्वम् ।
किभौव्रजति यदि नरेन्द्रः चिप्रमेकादशस्यैः । स जयति रिपुदर्पं स्वेच्छया वैरिशङ्को विचरति गृहमध्ये सिंहपोतो यथैकः” ॥ ११ ॥ “ रविस्तरुधिराक बुद्धिमोहं नराणां विदधति कुमुदेष्टः स्वेषु भेदेषु भेदम् । स जयति रिपुदर्पं भृत्य होनोऽप्यवश्यं यदि बुधगुरुशुक्रा दादशस्था भवन्ति ॥ १२ ॥ "तिथ्यादिषु निषिद्धेषु चन्द्रताराविलोमतः । उषां गोधूलि - योगं वा स्वौक्कृत्य गमनं भवेत् ॥ प्राच्यामुषां प्रतौच्याच गोधूलिं वर्जयेनृपः । दक्षिणे चाभिनिञ्चैवमुत्तरे च निशां तथा” ॥ व्यासः । " लग्नशुद्धिर्यदा नास्ति प्राप्तकालोऽतिवर्त्तते । श्रविशेषेण वर्णानां तदा गोधूलिरिष्यते ॥ धारक्तसन्धं रजनीविरामं वदन्त्यषायोगमिह प्रवीणाः । प्राहुः प्रयातेः सकलार्थसिद्धि संलचते हस्ततल स्थितेव ॥ सन्ध्यात पारुणितपश्चिमदिग्विभावे व्योम्नि स्फर हिरल तारकस निवेशे । रु गवां खुरपुटोद्गलितैरजोभिर्गोधूलिरेष कथितो भृगुजेन योग: " ॥ सूर्य सिद्धान्ते । " अर्थास्तमयात् सन्ध्या व्यक्तोभूता न तारका यावत् । तेजः परिहानिरुषा भानोरर्णोदयं यावत्" ॥ एतद्वचनैकवाक्यतया सन्ध्योषयोः सन्ध्या गोधूल्योरैक्यम् । अतएवोक्तं " सन्ध्या मुहूर्त्तमाख्यातं ह्रासवृद्दी समा स्मृता । लाभशत्रुसद्दजेषु यमारौ सौम्यशुक्रगुरवो बलयुक्ताः ॥ गच्छतो यदि ततोऽस्य धरित्रौ सागराम्बुवसना वशमेति ॥ धरित्रोयोगः । “केन्द्रोपगतेन गुरुणा वौचिते त्वयायचतुर्थ सिते । पापैरनवाष्टसप्तमगैर्वसुकिं न यदाप्नुयाहतः ॥ किंवसुयोगः । “शमिनि चतुर्थग्टहं समुपेते बुधसहितेऽस्तगते भृगुपुत्र । गमनमवाप्य पतिर्मनुजानां जयति रिपून् समरेण विनैव" ॥ विनासमरयोगः । “सितेन्दुजौ चतुर्थगौ निशाकरच सप्तमे । यदा तदा गतो नृपः प्रशास्त्यरौन् विना
For Private And Personal Use Only