________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
RE
A
स्वर्नरपतिगमने सर्वकामार्थसिद्धि जित्वा शत्रूनशेषान् परिचरति रणे गोकुले पुङ्गवाभः " ॥ ३ ॥ " बन्धुस्थानगतो ददाति विपुलं भोगं गुरुर्भार्गवः शत्रयां क्षयमौहते नरपतेः सौख्यं तथा चन्द्रजः । हानिं कोषगतां करोति रविजः स्नेहचयं चन्द्रमा राहुर्भूमिसुतस्तोष्ण किरणः कुर्वन्ति दुःखं महत् ॥ ४ ॥ " जौवः पुत्रार्थलाभं जनयति भृगुजः सम्पदं स्थानलाभं प्रौतिं चैवोपपत्तिं कुमुदवनसुहृत् सूनुरर्थं प्रदत्ते । सूय्यैश्चन्द्रोऽथ भौमो दिनकरतनयः सिंहिकास्नुयुक्तः । सर्वे ते पञ्चमस्थाः स्वसुतभयकराः पार्थिवानां भवन्ति ॥ ५ ॥ " षष्ठस्थाने स्थिता - दिनकरतनयो भूमिपुत्रस्तथार्क: शोतांशुर्दैत्यमन्त्री रजनिकरसुतः सैंहिकेयोऽथ जोवः । कुर्वन्त्येतेऽर्थलाभं यदपि हृदि गतं सिध्यते तच्च कार्यं यत्रैषा पार्थिवानां परबलमथनौ सर्वकामादात्री " ॥ ६ ॥ " नेष्टाः शुक्रदिवाकरार्कतनया राहुस्तथा भूमिजः चिप्रं शत्रुवशं नयन्ति पुरुषं स्थाने स्थिताः सप्तमे । सौम्यो मित्रसमागमं सुरगुरुः काय्र्यार्थसिद्दि नृणाम् । चन्द्रः श्रेष्ठफलं ददाति नियतं यावोहमे भूभुजाम्” ॥ ७ ॥ " सूर्य्यो मृत्युं विधत्ते हिमरुचिरथवा शोकमुग्रं प्रदत्ते भौमो रोगञ्च बध रजनिकरसुतो भव्यदः क्लेशकञ्च । मृत्युं जीवोऽष्टमस्थः खलु दनुजगुरुः सूर्यपुत्रश्च कुर्य्यादग्ने शस्त्राद्विषादा बधमिह नियतं शस्त्रघातञ्च राहुः” ॥ ८ ॥ " शक्रोऽतिसौख्य नवमो बुधस्तु जोवोऽपि संरक्षयति प्रयातम् । चन्द्रार्कसौराः सह भूमिजेन कुर्वन्ति रोगान् सुबहून्नराणाम् ॥ ८॥ " कर्मस्थाने स्थितोSh: प्रचुरधनकरः पुष्टिः शोतरश्मिजीवः संग्रामकाले भवति विजयदः सौम्यशुक्रौ तथार्थम् । नित्यं यावोद्यतानां भवति विजयदः सर्वकार्येषु भौमो राहुर्वैकृत्यमुग्रं जनयति सरुजं दोर्घवामित्वमार्किः ॥ १० ॥
"भृगुसुतबुधजोवैश्चन्द्रसूर्या
For Private And Personal Use Only