________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७२२
ज्योतिस्तत्त्वम् । शके चलत्वं ध्रुवम्। मन्दं मन्दगतेगतागतविधौ जेया सदा पण्डितैरात्रौ पञ्चभिरति षड़भिरुदिता यात्राईयामात्मिका"। दैवज्ञमनोहरे। “वृषादो चन्द्रमा शेयो मेषादौ लग्नमेव हि। परियोज्य समं मिथ्या विभिर्भागं हरेत्ततः॥ शून्ये मृत्यु ईये हानिरेकाङ्के विजयी भवेत् ॥ इत्ये काङ्गो। भौमपराक्रमे । “दिनं तिथिं वारयुक्तं वनक्षत्रायोजितम् । सप्तभिश्च हरेशागं शेषे यात्रां विनिर्दिशेत् ॥ प्रथमे शोभना यात्रा हितोये लाभक्तद्भवेत्। तीये वित्तलाभः स्याञ्चतुर्थे सिहिरुत्तमा ॥ पञ्चमे मागविनः स्यात् षष्ठे निधनमेव च । उक्तं प्रत्ययमुनिना शून्ये श्रीः सर्वतमुखौ। अतिवलिनीन्दौ सुखगे गमनं यत्नाद्विवर्जयेन्नम्नात्। सप्ताइञ्च न यायाचिविधोत्यातेष्वनिष्टेषु ॥ वराहः। "देहः कोषो योऽधो वाह्य मन्त्रः शत्रुर्मार्गोऽथायुः। कर्ममाप्तिमन्त्री यात्रालग्नाद्भावाश्चिन्याः ॥ विलामवर्ज रविसौरिभौमा विघ्नन्ति नो कर्मणि सूर्यभौमौ। पुणन्ति सौम्याः परिहाय षष्ठमस्त भृगुम त्यविलग्नमिन्दुः ॥ केन्द्रकोणार्थगो नेष्टः क्षीणः पूर्ण: शुभः शशौ। सदैववायगः शस्तो न शस्तोऽन्त्यारिरन्धगः ॥ प्रादित्येन्दुमहौजराहुरविजैः संप्रस्थितो लग्नगैः क्षुत्तष्णा विषमव्यथामनुभवेद्रोगांश्च नानाविधान्। जौवः सोमसुतस्तथैव भृगुजो यात्रोदयस्थो यदा सा यात्रा धनभोगपुत्रसुखदा पुण्यैः कतैलभ्यते। कोषस्थाने नराणाममुरगुरुबुधे धर्मकामार्थलाभो वस्त्रोत्पत्तिच्च जोवे हृदि सुखमतुलं शत्रु पक्षक्षयच्च । पन. बन्ध सुदीर्घ क्षितिसुतसहितः कोषहानिञ्च भानुश्चन्द्रः कुर्यात् प्रयाणे प्रियजनसहितं राहुरुत्यातमुग्रम्" ॥ २॥ "प्रस्थाने भूमिपस्य चितितरविजी भानुना संप्रयुक्तौ शुक्रचन्द्रात्मजो वा सुरगुरुरथवा शौतरश्मियंदा वा। मासस्थाने स्थिताः
For Private And Personal Use Only