________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
जेषु प्रसक्तो हि व्यसनेषु महीपतिः । वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु । मृगयाक्षो दिवास्वप्नः परोवादस्त्रियो मदः । तोत्रिकं वृथाय्या च कामजो दशको गगणः । पैशुन्यं साहसं द्रोह ईर्षास्यार्थदूषणम्। वाग्दण्डनञ्च पारुष्य क्रोधजोऽपि गयोऽष्टकः" । तौत्रिकं नृत्यगीतवाद्यानि त्रिणीति दश । पैशुन्यमविज्ञातपरदोषाविष्करणम् । साहसं साधोर्बन्धनादिना निग्रहः । द्रोही जिघांसा । ईर्षा अन्यगुणासहिष्णुता । श्रसूया परगुणेषु दोषाविष्करणम् । अर्थदूषणम् अर्थानामपहरणं देयानामदानञ्च । भौमपराक्रमे । “न विष्कुम्भो न वा गण्डो न व्यतीपात वैधृतौ । चन्द्रतारा बले प्राप्ते दोषागच्छन्त्य संमुखाः । गरवणिजविष्टिविवर्जितानि करणानि यातुरिष्टानि । गरमपि कैश्चिद्गदितं वणिजस्तु वणिक्क्रयास्त्रेव । पूर्वा तूत्तरां गच्छेत् मध्याह्ने पूर्वतो व्रजेत्। अपराह्न व्रजेत् याग्यां अर्द्धरात्र च पश्चिमाम् । नवम्यङ्गारको विष्टिः शनैश्चरदिनं तथा । व्यतीपातो न दुष्च स्यार्को दक्षिणे स्थितः । राशौ राशौ द्वादशेन्दोरवस्थाः प्रोक्ताः केचित् सुरिभिः प्रोषिताद्याः । यावोद्दाहाद्येषु कार्येषु ननं संज्ञातुख्यं तत्फलं चिन्तनौयम् । प्रवासनष्टाख्य नृताजयाख्या हास्यारतिक्रीडितसुतभुक्ताः। ज्वराचया कम्पितमूर्च्छिते द्विषट्कसंख्या हिमगोरवस्था : " । चन्द्रस्य द्वादशावस्था गणनमाह "अवप्रादिभुक्को डुधटासमूहादेदा : हताद्वाण समुद्र ४५ । भुक्तात् लब्धार्कशेषे शशिन: क्रियाद्या भवन्त्यवस्था गतगम्यरूपाः । सपादाः शूलभृद्दण्डा एकावस्था भवेत्ततः । स्खलग्न हौनान्यगुणान्वितापि प्रोतिं न यात्रा मनसः करोति । स्खलङ्कृता रूपगुणान्वितापि प्रभ्रष्टशीला वनितेव पुंसः । मौने कर्कियलनि च वृषे जन्मकालस्थपापे वामे वा दिग्बुनिश
For Private And Personal Use Only
७१७