________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७१८
ज्योतिस्तत्त्वम् ।
1
वलिनां जन्मलग्नाष्टमे वा वर्गे पापानुपचयकृतां वक्रिणां पृष्ठलग्ने पापान्तःस्थे न शुभमवलं जन्मलग्नानधीने” । वामे विपरीते । " घटमिथुन कुलोराच्चापगो मौनकन्या: खलु शुभभवनत्वाद्राशयः सप्त सौम्याः । अलिधटमृगसिंहाजास्तु पापाश्रयत्वान्मुनिभिरभिहितास्ते प्रायशः क्रूरभावा:" । अन्यत्र | " लग्ने कार्मुकमेषतौलिमिथुने कार्य्यं विलग्ने नृणां पञ्चास्ये मकरे तथा शनिग्टहे तद्दत्फलं वृश्चिके । सिंहे वा यदि गोधटेषु गमनं सर्वार्थसिद्दिप्रद स्यादामापतिषु प्रयाति सकलं कन्याषे मन्मथे” । तथा । " नेष्टं दिशन्ति मकराणि कुलोलग्ने मेषे घटे धनुषि दोघंकरौ हि यात्रा | युग्माङ्गना head वमर्थलाभो ज्योतिर्विदा सकलसिद्धिमुपैति लक्ष्मी: "। यात्रायां सामान्यलग्नविवेकः “मौने च कुटिलो मार्गा भवति तदंशेऽन्य राशि लग्नेऽपि । नौयानमाप्यलग्ने कार्य तेषां नवांशे वा । दिगादि बलिनो यथा । "ऐन्द्रयां मानुषराशयस्तु पशवो याम्ये सवौय्या पलिर्वारुण्यां बलयुक् तथैव बलिनः पानौयजश्चोत्तरे । सर्वे मानुषराशयो दिनबलारात्रौ स बौय्याचतुष्पादाः शेषगणास्तथैव बलिनः सन्ध्याइये कोर्त्तिताः। खराशिलग्नाष्टमन्लग्नयोश्च स्वशतुभाच्चतुग्टहोदये वा । तद्राशिगैर्वा गमनं विलग्ने तुल्य नराणां विषभक्षणेन । उपचयकरस्य वर्गः क्रूरस्यापि प्रशस्यते लग्ने । चन्द्रे वाप्युक्तन तु विपरीतस्य सौम्यस्य । याने भं जन्मराशेरुपचयमुदयारित्रिलाभच्च वेभिर्मित्र वश्यं स्वजम्म स्वनुग्टहयोर्यदुग्रहैर्मोनिरंशम् । स्थानं सौम्यस्य जन्मन्यभिमतफलदस्यापि यत्र नवच याग्यां त्यक्ताभिजिन शुभफलदखगेन्दोय या कालहोरा स्वाधिपतेदिशि राशि: लव इति यवनैः सदा कथितम् । तत् प्लवगो विनि हन्यादचिरेण महौपतिः शत्रून् सर्वधार: सर्वार्थसाधकः सर्व
I
For Private And Personal Use Only