________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
०१६
ज्योतिस्तत्त्वम् ।
जेष्ठपदं सरोजनिलयः स्वादुत्तरा फल्गुनी” । प्रतिदह 'गमन' दण्डमुल्लङ्घय गमनम्। “दिशोरष्टमभागच विदिको गश्च कथ्यते । मेषाद्यास्त्रिभ्वमाज्ज्ञेयाः प्रागादि दिखाः ग्रहाः । शौर्षोदये समभिवान्छित काय सिद्धिः पृष्ठोदये विक लता चलचित्तता च । यातव्यदिङ्मुखगतस्य सुखेन सिवि
मो भवति दिक्प्रतिलोमलग्न । केचिदाहुन यायात्तु श्रुत्यां प्राचान्तु दक्षिणे । अश्विन्यां पश्चिमे पुष्ये नोदौच्चां हस्तभे न तु | गुरुहस्ताश्विमेवाणि सर्वदिक्षु शुभं युजि । तो दिगभेददोषोsa वराहादेरसम्मतः” । नेशाजाग्निविशा खवाय्वहिमघायाम्यैः पराई न सच्चित्राह्यन्तकजं परप्रथमजं पिवप्रानिले चाखिले । राहुक्रूरयुगस्तसब्रिधितथोत्पातप्रदुष्ट
च।
युग्भमहिने निशि तिथावृक्षेऽप्यनिष्टे गमः । " ऋक्षे संयुतेऽन्तः प्रकोपो लक्ष्मीभ्रंशो राहुणार्केन योगः । केतुल्कानां पौड़िते देहनाथः क्कशो भौमे सोष्णरश्मात्मजे उपग्रहाख्य ऋक्षेषु वर्जयेद्गमनं नृपः । उपग्रहगतखीयजन्मर्त्ते न व्रजेत् क्वचित्" । उपग्रहाच सर्वतो भद्रचक्रे प्रागुक्ताः । “पूर्वोक्त जन्मकर्मादि नाड़ीनचत्रदोषवान् । याता शव याति विशुडो मवनाशकृत् । यात्रायां शोभनास्ताराः समाः कर्मान्त्यसंयुताः । यात्राभङ्गविधावसत्यथ भवेत् सोऽर्कात्रिकोणे विधौ । भौमाज्ज्ञादिषु वा बलिन्यध सुते गन्तव्य - दिक्पालतः " । सुते इत्यत्र शुभे इत्यपपाठ: । "यात्रादिगौशाद - यदि पञ्चमेऽन्यो गृहे ग्रहो वौर्य्ययुतोऽवतिष्ठेत् । यात्रोद्यतस्तत्र न याति याता तयोर्बलौयान्त्रयति स्व काष्ठाम्" इत्यनेन विरोधात् । “सर्वं शुभफलं नश्येद यात्राभङ्गे गतस्य च । व्यसनं प्राप्नोति महतौपातविनिर्गतोऽथवा मृत्युम् । वैष्टतिगमनेऽप्येवं वह स्पर्शऽप्युपदिशन्त्ये के” । व्यसनान्याह मनुः । “काम
1
For Private And Personal Use Only