________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७१५
ज्योतिस्तत्त्वम् । दिल शमाप्रोत्यसंशयम्। योगिनी तु । "प्रतिपनवमी पूर्वे रामारुद्रास पावके । शरत्रयोदशौ याम्ये वेदामासाश्च नैऋते ॥ षष्ठी चतुर्दशौ पश्चात् वायव्यां मुनिपूर्णिमे । हितोया दशमौ यक्षे ऐशान्यामष्टमी कुहः ॥ योगिनी नवदण्डास्तु शेषा वा विशेषतः। दक्षसंमुखयोगिन्यां गमनं नैव कारयेत्। वामे शुभकरौ देवौ पृष्ठे सर्वार्थसाधनो" ॥ राहुभ्रमणचक्रम् । “पश्चाद: विधौ वह्नौ सौम्यां जे वायवे कुजे । रक्षो दिशि भृगौ याम्यां गुरावीश शनौ दिने ॥ राहुभमति यामाईदखगत्या च वामतः। प्रतीच्या वतिकोणे तु ततः सौम्यामतो स्पे॥ ततो प्राच्यामतो वायौ तस्माद याम्यां ततः शिवे। रवावेवमन्यवारेषामेवं क्रमण हि॥ दाते युद्धे विवादे च यत्रायां संमुखस्थितम्। राहु विवर्जयेत् यत्नाट् यदीच्छे त् कर्मणः फलम्” ॥ राहुसांमुख्यनिषेधः। “अखिहस्तगुरुमैत्रदेवतैः पौणविष्णुवमुशोतरश्मिभिः। यानमेभिरतिसुन्दरं विदुः सर्व एव मुनयस्तु नेतरैः ॥ चित्राश्लेषावाति विशाखा भरणौ पिशवत्तिकाः। नातिशुभदा प्रयाणे शेषाणि शुभाशुभानि धिध्यानि ॥ दग्धं शत्रपुरं सदग्निभमुदेत्यर्को न चेदुत्तरे रोहिण्याञ्च विशाखभे च न गमः पूर्वाह्नकाले शुभः। मध्याह्ने न शिवाहिमूलवलभि ष्वनिशेषेऽश्विनौहस्तापुष्थमरुत्सुचित्रशशिमैवान्त्ये न रानवादितः। रावे. मध्यमसत्तु पूर्वभरणी पित्रेषु शेषे निशो हादित्रितयादितिष्वपि जलं मध्यागरात्रात्ययोः। पुष्याहस्तमृगाच्युतेषु शुभदाः सर्वेऽप्रि कालास्तथा सार्वहारिकसंजितानि गुरुभं हस्ताखिमैत्राणि च। पूर्वाद्यग्निमघानुराधव सुभादोन्यत्र दण्डोऽन्तरे वायुग्न्योन स लव ऐक्यमनलप्राच्योस्तथान्याविदिक्। लग्ने दिग्बदनेऽतिदण्डगमन प्राच्यादि शूल विना
For Private And Personal Use Only