SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम्। प्रतिपत्सु प्रयातामा सिहिरेव न संशयः। द्वितीयायां शुमः पन्यास्त तौयायां जयौ भवेत्॥ बधवन्धनसंल शचतुर्थी नाव संशयः। पञ्चम्यामौप्सितार्थ: स्यात् षष्ठयां व्याधियुतो भवेत् । सप्तम्यामर्थलाभः स्यादष्टम्यामस्त्रपोड़नम्। नवम्यां मृत्युसंयोगान गन्तव्यं कदाचन ॥ दशम्यां भूमिलाभः स्यादेकादश्यामरोगिता। हादश्याञ्च न गन्तव्यं सर्वसिद्धा त्रयोदशौ ॥ चतुदश्यां पञ्चदश्यां गमनञ्च निषेधयेत्। संत्यजेहिवसे यात्रां सूयावार्कोन्दुवक्रिणाम् ॥ अष्टवर्गदशापाकेष्वनिष्टफलदस्य च । सूर्यदिनेऽध्वनि नाशचन्द्र शक्तिक्षयोऽर्थहानिश्च । ज्वलनासूपित्तरजः कौजे बुधे मुहृत्प्राप्तिः । जैवे धनजयलब्धिः शौके स्त्रीवस्त्रगन्धधनलाभान्॥ दैन्यबधबन्धरोगान प्राप्नोति दिने. ऽकपुत्रस्य । उपचयग्रहदिने सिद्धिः करेऽपि यायिन्यां भवति । सौम्येऽप्यनुपचयस्थे न भवति यात्रा शुभा यातुः । शुक्रादित्यदिने न वारुणदिशं न जे कुजे चोत्तरां मन्देन्दोश दिने न शक्रककुभं याम्यां गुरौ न व्रजेत् ॥ शूलानौति विलका यान्ति मनुजा ये सौख्यवित्ताशया भ्रष्टाशाः पुनराप्रतन्ति यदि ते शक्रेण तुल्या भपि। दिगौशाहे शुभा यात्रा पृष्ठाहे मरणं ध्रुवम् ॥ गर्गोऽपि। “दिगौशवारे गमनं प्रशस्त विहाय सौम्यं यदि जौविताशया॥ न वारदोषाः प्रभवन्ति रात्री विशेषतोऽर्कावनिभूशनौनाम्। गुणवति तिथा हक्षेऽनिष्टे दिवागमनं हितम्। निशि च भगुणैः शस्त यानं तिथिगुणवर्जिते" ॥ भतिथिगुणवर्जिते । “भतिथि कथितान् दोषान् प्राप्नोत्यतः प्रतिलोमगः ॥ गुणमपि तयोर्यस्मात् सम्यग्जगाद भृगुमुनिः। याम्यायने निशायात्रा शभा स्यादुत्तरे दिवा ॥ चन्द्रसूर्यो मृगादिस्थौ पूर्वी यायात्तथोत्तराम्। दक्षिण पश्चिमामाशां कर्यादौ तौ स्थितौ यदा। अन्यथा बधबधा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy