________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
७१३
በ
छेदष्टमे विधौ ॥ प्रायुचयमवाप्नोति व्याधिश्च बधबन्धने ॥ विष्णुपुराणम् । “वर्षातपादिके छत्रौ दण्डौ रात्रप्रटवोषु च । - शरीरवाणकामो वै सोपानत्कः सदा व्रजेत् । नोई न तिय्यम्दूरं वा निरोचन् पर्यटेत् बुधः । युगमावं महोपृष्ठ नरी मच्छेद्दिलोकयन् ॥ चतुष्पथानमस्कुर्य्यात् चैत्य वृक्षं तथैव च। प्रश्न मनोरमाभूमाङ्गल्यद्रव्यदर्शनश्रवणे ॥ यदि वादरेण पृच्छति दैवन्न' निर्दिशेद्दिजयम्” ॥ यात्रा प्रश्नविधिः । “स्तनचरणतलोष्ठाङ्गुष्ठहस्तोत्तमाङ्गश्रवणवदन- नासा गुह्यरन्ध्राणि भूपः । स्पृशति यदि कराग्रेर्गण्डकव्यशकं वा द्युतिगतिशुभशब्दान् व्याहरन् शास्ति शत्रून् ” || प्रश्वे स्पर्शादिभिर्जयज्ञानम् । व्यासः । “चिरप्रवासयात्रायां गृहे कर्णस्य वेधने । चूड़ाकृतौ प्रतिष्ठायां भानुशुद्धिर्विधीयते ॥ आरोग्यमृचेण धनं चणेन काय्र्यस्य सिद्धि तिथिनाश्याश्च । राश्युह मे चाध्वनिसिद्दिमाहुः प्रायः शुभानि क्षणदाकरेण ॥ संवत्सर प्रदीपे । “सिंहे धनुषि मौने च स्थिते सप्ततुरङ्गमे । यात्रोद्दाहगृहारम्भचौरकर्माणि वर्जयेत्" ॥ एष यात्राप्रतिषेधो राजेतरपरः । " मार्गशौर्ष शुभे मासि यायादयात्रां महीपतिः । फाल्गुनं वाथ चैत्र वा मासं प्रति यथाबलम् " || इति मनुवचनात् । " श्रावणे भाद्रमासे युवतिग्टहगते चार्थलाभः प्रदिष्टो मासे पौषे तु यात्रा भवति नरपतेरर्थसिद्धिप्रदात्रौ ” इति राजमार्त्तण्डाच्च । " शुक्लाया स्याच्छुभे चन्द्रे कुजार्क भृगुराशिगे । तत्पचे शुभदा यात्रा कृष्णपक्षे ततोऽन्यथा ॥ यात्रायां पचशुद्धिः । " षष्ठाष्टमी वादशोषु न गच्छत् विदिनस्पृथि । पूर्णिमाप्रतिपद्दर्शरिक्लावमदिनेषु च ॥ तथा यामद्वितीयायां यात्रायां मरणं भवेत् । अजातचन्द्रा प्रतिपत्तिथिर्या सा सर्वथा सिद्धिकरौ न पुंसाम् ॥ कलो न चन्द्रा प्रतिपत्तिथिर्या सा सर्वदा सिद्दिकरौ नियुक्ता ।
For Private And Personal Use Only