________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७१२
ज्योतिस्तत्वम् । मविदित्वा तु ये नृणाम्। चावयन्त्यर्थलोभेन विनेयास्तेऽपि यत्नतः ॥ विनेया दण्डनीयाः ।
अथ यात्रा । मत्स्यपुराणे। "ऋक्षेषु षट्स शुद्धेषु ग्रहेष्वनु. ग्रहेषु च । प्रश्नकाले शुभे जाते परान् यायावराधिपः ॥ ऋक्षेषु षट्सु नाडौनक्षत्रेषु। दुर्ग्रहवतान्तु “अर्थो बनर्थतां याति दुर्भगाणां यथा विभो। विषमे तत्समुद्र तमस्माञ्चामृतकाझ्या । अस्मात् समुद्रमधनात्। भागुरिः । “दिगोशं हृदये ध्यात्वा गन्तव्याशामुखः स्थितः । अन्तःसमोरणे देहप्रवेशे समुपस्थिते। खस्तौति दक्षिणं पादमासनादवतारयेत्" राजमार्तण्डे। "व्रजेदिगौशं हृदये निधाय यथेन्द्रमैन्ट्रयामपराश्च तहत। सुशुक्लमाल्याम्बरभूवरेन्ट्रो विसर्जयेद्दक्षिण पादमादौ। म्रात: सिता. म्बरधरः सुमनाः सुवेश: संपूजितोऽमरगुरुविजमोदिगौशः। कत्वा प्रदक्षिणशिखं शिखिनं कृताशौर्गच्छेवरः शकुनमूचितकार्यसिद्धिः” विष्णुपुराणम् । “मानस्यपुष्पग्बाद्यैः पूज्यामनभिवाद्य च। न निष्क्रमेत् यहात् प्रानः सदाचारपरो नरः । यहाद् ग्रहान्तरं गर्गः सौम्नः सोमान्तरं भृगुः। शरक्षेपारहाजो वशिष्ठो नगरावहिः” ॥ यात्रानन्तरं वराहः । “संत्यजेजोजनागारं तथा शयनमन्दिरम् । दूरस्थं जलमध्यस्थं शयानं व्याधिपौड़ितम् ॥ गच्छन्तमपि यानस्थं ब्राह्मणं नाभिवादयेत्” ॥ वृहत्याबायां राजमार्तण्डे “प्राध्यामहानि मुनयः प्रवदन्ति सप्त याम्यामतौक शुभदानि दिनानि पञ्च। बौण्येव पश्चिमदिशि क्षितिनायकानां प्रस्थानकेषु दिवसत्रयमुत्तर स्याम् ॥ एतचायुक्तमित्याहुोराशास्त्रविदो बुधाः । यात्रां त्रिपञ्चसप्ताहा पुनर्भद्रेण योजयेत् ॥ वाञ्छितार्थफलावाप्तौ यात्रापरिसमाप्यते। जन्मः चाष्टमे चन्द्रे वारे भौमशनैश्चरे॥ प्रस्थितेऽपि न गन्तव्यमत्यस्तगहित दिने। जन्म जन्ममासे वा योग
For Private And Personal Use Only