________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । ऋषिपुवकतैः लोकविद्यादेभिः समासोक्तः। तथा च मत्यपुराणम् । “ववाशनिमहौकम्पसख्यानिर्धातनिखनाः । परि. वेशरजोधमरनास्तिमयोदयाः । द्रुमेभ्योऽथ रसस्नेहमधुपुष्यफलोहमाः । गोपक्षिमदशि शिवाय मधुमाधवे । तारोएकापातकलुषं कपिलार्केन्दुमण्डलम्। अनग्निज्वलनं स्फेट धमरेणुमिवाकुलम् । रक्तपधारणा सध्या नभःक्षुब्धार्णवो. पमम्। सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीमे शुभं वदेव। शकायुधपरौवेशी विद्युच्छुष्कविरोहणम्। कम्पोहर्तनवेकत्यं रसनं दरणं क्षितेः। नादपानसरसां दृष्टया भवनप्लवाः। पतनशादिगेहानां वर्षासु न भयावहम् ॥ हरिवंशे वर्षावर्णनायाम्। “क्वचित् कन्दरहासाढ्य शिलौन्धाभरणं कचित्" इति दर्शनात् वर्षास शिलौन्धोहमो न भयावहः । "दिव्यस्त्रीभूतगन्धवं विमानातदर्शनम्। ग्रहनक्षवताराणां दर्शनच दिवाम्बरे ॥ गोतवादिनिर्घोषो वनपर्वतमानुषु । शस्यधिरसोत्पत्तिरपापा: शरदि स्मृताः ॥ शौतानिलतुषारत्वं नर्दनं मृगपक्षिणाम्। रक्षीयवादिसत्वानां दर्शनं वागमानुषौ । दिशो धमान्धकाराच शलभा वनपर्वताः। उच्चैः सूर्योदयास्तत्व हेमन्ते शोभना मताः ॥ हिमपातामिलोत्यातविरूपा. इतदर्शनम्। दृष्ट्वाचमाभमाकाशं तारोल्कापातपिचरम् ॥ चिचागर्भोद्भवाः स्त्रौषु गोजावमृगपक्षिणाम् । पत्राङ्गुरलतानाच विकाराः शिशिरे शुभाः ॥ ऋतुस्वभावजा ह्येते दृष्टाः खतौ शुभावहाः। ऋतावन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः॥ उम्मत्तानाच या गाथाः शिशूनां चेष्टितञ्च यत् । स्त्रियो यच्च प्रभाषन्ते तत्र नास्ति व्यतिक्रमः॥ पूर्वञ्चरति देवेष पश्चादच्छति मानुषान् । नादेषिता वाग्वदति सत्या घेषा सरस्वती ॥ वृहस्पतिः । “ज्योतिर्ज्ञानं तथोत्पात.
For Private And Personal Use Only