________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७१०
ज्योतिस्तत्त्वम् ।
महाशान्तिकरो हरिः ॥ पत्र ब्रह्मपुराणौयो मन्त्रः । “नमस्ते बहुरूपाय विष्णवे परमात्मने स्वाहेति । छन्दोग परिशिष्टम् । “अथातो रजस्वलाभिगमने गोऽश्वभाय्यासु गमने यमजजनने विजातीयजनने वा काककङ्गग्टभ्रव कश्येनभासभिल्व कपोतानां गृहप्रवेशे महिषस्योपरि विश्रामणे एषामेव क्रियमाणे गृहद्वारारोहणे वा तेषु कल्पदृष्टेन विधिनाऽग्निमुपसमाधाय प्रायश्चित्ताण्याहुतौर्जुहोति पडताय चग्नये स्वाहा सोमाय विष्णवे रुद्राय वायवे सूर्य्याय मृत्यवे विश्वेभ्यो देवेभ्यः स्वाहेति स्थालीपाकडतान्यदिति ॥ कपोतं विशेषयति शौनकः । " रक्तपादः कपोताख्यो अरण्योकाः शुकच्छविः । स चेच्छालां विशेच्छाला समोपञ्च व्रजेद्यदि । अन्येषु गृहमध्ये वा वल्मोकस्योगमादिषु " ॥ कल्पदृष्टेन विधिना गृह्येोक्तेन प्रायश्चित्ताज्याहृतो: अद्भुतदोषप्रशमनार्थाः सप्तान्याहुतौः । अद्भुतायाग्नये स्वाहा इत्यादिमन्त्रैः तत्र स्थालीपाकेतिकत्तव्यतायां पायसचरुभिरेतेभ्यो देवेभ्यो जुहुयात् । छन्दोगपरिशिष्टम् । “पश्चात् घृतपायसेन ब्राह्मणान् भोजयित्वा गोवरं दत्त्वा शान्ति भवतीति गोवरं गोश्रेष्ठं दक्षिणां तां गां कृत्वा दोषशान्तिभवतीति” । तथाचोक्तम् । " गौर्विशिष्टतमा लोके देयेष्वपि निगद्यते । न ततोऽन्यद्दरं यस्मात्तस्माङ्गौर्वरमुच्यते " ॥ इन्दोग परिशिष्टम् । “यस्त्वषोमन्यतममापत्रः प्रायश्चित्तं न कुय्यात् तस्य गृहपतेर्मरणं सर्वस्वनाशो वा भवति तस्मात् प्रायश्चित्तं कर्त्तव्यं कर्मापवर्गे वामदेव्यगान शान्तिः शान्तिरिति" अपवर्गे समाप्तौ । वामदेव्यगानं शान्तिः काय्या प्रवृत्तिः प्रकरणसमात्यर्था । वार्हस्पत्ये । " शमयन्त्या सप्ताहात् कम्पादिक्कतं निमित्तमाखेव । श्रतिवर्षणोपवासव्रतदोचानप्यहवनानि” वराहः । “ये च न दोषं जनयन्त्युत्पातांस्तान्दतुस्वभावकृतान्
For Private And Personal Use Only