________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
७०८ करवश्वाव: प्रभाते दुःखदायकः। काको मैथुनकासत: खेतो वा यदि दृश्यते ॥ उलको वसते यत्र निपतेहा तथा रहे। ज्ञेयो गृहपतेमृत्युर्धननाशस्तथैव च ॥ वराहसंहितायाम् । "कौड़ानुरक्तो रतिमांसलुब्धो भौतो रजातः पतितो विहङ्गः। नासौ गृहस्थस्य विनाशहेतुर्दोषः समुत्याद्यत प्राहुरायाः ॥ ग्टहे पक्षिविकारेषु कु-चामरतर्पणम्। देवाः कपोता इति वा जप्तव्यं सप्तभिहिजैः ॥ गावश्च देया विविधा दिजानां सकामना वस्त्र युगोत्तरीयाः। एवंकृते पापमुपैति शान्तिं मृगैहिजैर्वापि निवेदितं यत्" ॥ हिजैः पक्षिभिः अपि नाऽन्यैरपि ।' भुजवल भौमे । “एकोषस्त्रयोगावः सप्ताखा नव दन्तिनः। सिंहप्रसूतिकाचैव कथिता: स्वामिघातका:" ॥ मास्यपुराणे। “अङ्गे दक्षिणभागे तु शस्तं विष्फ रणं भवेत् । अप्रशस्तं तथा वामे पृष्ठस्य हृदयस्य च ॥ लाञ्छनं पिटकं चैव ज्ञेयं विष्फ र्जितं तथा। विपर्ययेण विहितं सर्व स्त्रीणां फलं तथा ॥ अनिष्टचिङ्गोपगमे हिजानां कार्य सुवर्णेन च तर्पणं स्यात्” मिहप्रसूतिका गावः । शङ्खः। “दुःस्वप्नानिष्टदर्शनादौ घृतं हिरण्यञ्च दद्यादिति"। मात्स्य । “नमस्ते सर्वलोकेश नमस्ते भृगुनन्दन। कवे सर्वार्थसिद्यर्थ ग्रहाणाध्य नमोऽस्तु ते ॥ एवं शुक्रोदये कुर्वन् यात्रादिषु च कारयेत् । सर्वान् कामानवाप्नोति विष्णुलोके महीयते ॥ नमस्तेऽङ्गिरसां नाथ वाक्पतेऽथ वृहस्पते। करग्रहै: पौडितानाममृताय नमो नमः ॥ संक्रान्तावपि कौन्तेय यात्रास्त्रभ्युदयेषु च । कुर्वन् वृहस्पतेः पूजां सर्वान् कामान् समश्नुते ॥ वैष्णवामृते व्यासः । “ग्रहयः शान्तिकैश किं लिभ्यन्ति नरा हिज । महाशान्ति करः श्रीमांस्तुलस्या पूजितो हरिः ॥ उत्यातान् दारुणान् पुंसां दुर्निमित्तानने कशः । तुलस्या पूजितो भक्त्या
For Private And Personal Use Only