________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३०८
ज्योतिस्तत्त्वम् ।
मां कुर्य्यात् पर्वसु नित्यशः । प्रणवव्याहृतिभ्याञ्च वाहाताहोमकर्मणि । प्रतिलोमा प्रयोक्तव्या फट्कारान्ताभिचारिके” । विश्वामित्रेणापि निमित्तसन्देहे अच्छा दौन्युक्तानि यथा । "कृच्छ्रचान्द्रायणादीनि शाभ्युदयकारणम् । प्रकाशे च रहस्य च संशयेऽनुक्त केऽस्फुटे" । मार्कण्डेयपुराणम् । "दिग्देशजनसामान्यं नृपसामान्यमात्मनि । नक्षत्रग्रहसामान्यं नरो भुङ्क्ते शुभाशुभम् । परम्पराभिरक्षाभिर्ग्रहदोषेषु जायते” । तथा । " तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा । लोकवादांच शान्तीय ग्रहपीडासु कारयेत् । भूदीचानुपवासांश्च शस्तचैत्याभिवन्दनम् । कुर्य्यात् होमं तथा दानं श्राद्धं क्रोधविवर्द्धनम् । पद्रोहं सर्वभूतेषु मैत्रीं कुर्य्याच्च पण्डितः । वर्जयेदुषतीं वाचमतिवादास्तथैव च । ग्रहपूजाञ्च कुर्वीत सर्वपीडासु मानवः । एवं शाम्यन्त्यशेषाणि घोराणि दिनसत्तम । प्रयतानां मनुष्याणां ग्रहतत्यान्यनेकशः” । लोकवादाश्च तत्रैवोक्ता यथा । " श्राकाशाद्देवतानाञ्च देव्यादौनाच मौदात । पृथिव्यां प्रतिलोके च लोकवादा इति स्मृताः” । ते च सर्वभूतडाकिन्याद्यभिभवशान्त्यर्थं लौकिकौषधमन्त्रादयः विषहरौमङ्गलचण्डिका गौतादयः चैत्यचादौ चेवपालदेवतापूजा च । तथा चापस्तम्बः । “स्वौभ्योऽवरवर्णेभ्यो धन्र्मशास्त्रं प्रतीयादित्येक इति । धर्मशेषान् श्रुतिस्मृतिसदाचारष्वप्रसिद्धानिति नारायणोपाध्यायः । भूदो
पात्र विना भूमौ गोस्तनं निष्पौड्य दुग्धोत्सर्गः । चैत्यः पूज्यत्वेन ख्यातो वृक्षः । तथा च बाणोत्पति हरिवंश: । "अनेकशाखचैत्यञ्च निपपात महीतले । अर्चितः सर्वकन्याभिर्दानवानां महात्मनाम्” ॥ उषतौमकल्याणौम् । अतिवादश्च पूज्यमतिक्रम्य भाषणम् । मत्स्यपुराणम्। " काकस्यै
For Private And Personal Use Only