________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
नियतं भवेत् । बल्वप्राः प्ररोहणे चैव पतने मरटस्य च । व्यत्यासाच्च फलचैव तद्ददेवं प्रजायते । बल्वयाः प्ररोहणं रात्रौ भरतस्य प्रपातनम् । निधनार्थाय भवति व्याधिपौडा विपय्यैयौ । पतनानन्तरचैवारोहणं यदि जायते । पतने फलमुत्कष्ट' रोहणेऽन्यत् फलं भवेत् । चारोडचीड वन अधोवत े च पातनम् । भवेदिष्टफलं तस्य तत्फलं जायते ध्रुवम् । स्पृष्टमात्रेण यः सद्यः सचेलं जलमाविशेत् । पञ्चगव्यप्राशनञ्च कुयादर्कावलोकनम् । बल्वोरूप सुवर्णस्य रक्तवस्त्रेण वेष्टयेत् । पूजयेद्गन्धपुष्पाद्यैस्तदग्रे पूर्णकुम्भके । पञ्चगव्यं पञ्चरत्न पञ्चामृत स पल्लवम् । पञ्चवृक्षकषायश्च निचिप्यावाहयेत्ततः । पूजयेद्गन्धपुष्पा दोर्लोकपालांस्तथा क्रमात् । मृत्युञ्जयेन मन्त्रेण समिद्धिः खदिरैः शुभैः । तिलैर्व्याहृतिभि हममष्टोत्तरसहस्रकम् । बल्वो गृहगोधिका । मृत्युञ्जयमन्त्रस्त्यम्बकमन्त्र इति विद्याकरः । गर्गसंहिताबाई स्प्रत्ययोः । "ये तेषु शान्तिं कुर्वन्ति न ते यान्ति पराभवम्। ये तु न प्रतिकुर्वन्ति क्रिययाश्रयान्विताः । दाभियाहा विमोहाहा विनश्यन्त्येव तेऽचिरात्" । पत्र निमित्तनिश्चयवतोsfaकारः अन्यथा दोष इत्याह मत्स्यपुराणम् । “भिन्नमण्डलवेलायां ये भवन्त्य,ताः क्वचित् । तत्र शान्तिद्दयं कार्य्यं निमित्ते सति नान्यथा । निर्निमित्तता शान्तिर्निमित्तमुपपादयेत्” । एतच्च तत्तद्विशेषविहितशान्तिविषयम् । अन्यथा वेलामण्डलसन्देहे शान्तिर्न स्यात् । चतएवोक्त योगियाज्ञवल्कयेन । “यत्र यत्र च संकीर्णमात्मानं मन्यते दिजः । तत्र तत्र तिलैर्होमो गायवना समुदाहृतः । गायत्रा प्रयतः शुद्धः सर्वपापैः प्रभुयते । शान्तिकामश्च जुहुयात् गायत्रौमचतैः शुचिः । हन्तुकामख नृपतेष्टतेन जुहुयात् शुचिः । सावित्रया शान्तिहो
For Private And Personal Use Only