________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । फलपुष्याणि देशविद्रवकारणम्" । मत्स्यपुराणे । “प्रतिष्टिरनाष्टिर्दुर्भिक्षादिभयं मतम्। अनृतौ तु दिनादूई दृष्टि जया भयाय च । निग्भ्रे वाथ रात्री वा खेत यस्योत्तरेण तु । इन्द्रायुधं ततो दृष्ट्वा उल्कापात तथैव च। दिग्दाहपरिवेशी च गन्धर्वनगरं तथा। परचक्रभयं विद्याद्देशोपद्रवमेव च। भासो वनकुक्कटः। कंसनिधनसूचने हरिवंशः । “वक्रमनारकचक्रे चिवायां घोरदर्शनः। चलत्यपर्वणि महौ गिरोणां शिखराणि च ॥ बाणोत्याते स एव । “दक्षिणां दिशमास्वाय धूमकेतुः स्थितो भवेत्। वक्रमगारकचके कत्तिकासु भयङ्करः ॥ कृत्यचिन्तामणौ। “त्यता शौचविवेकतत्त्व वसुधा लोकाः क्षुधापौड़िताः विप्रा वेदहतास्तथाप्रचलिता वह्वाशिनो दुःखिताः। क्षोणी मन्दफला नृपाथ विकला: संग्रामघोरा मही प्रेताघातदुरन्तपौड़िततरा देवेज्यरातोर्युतौ। रतो शास्त्रोद्योगो मांसास्थिवशादिभिर्मरकः। धान्यहिरण्यत्वकफन्ल कुसुमाग्रे वर्षिते भयं विद्यात्। अनारपांशुवर्षे विनाशमुपयाति तबगरम्। उपलं विना जलधरैविकता वा यदा प्रागिनो वृध्या। छिद्र वाप्यतिष्टिं शस्थानामौति संजननम्"। बुधकौशिकसंवादे। "बल्वाः प्रपाते च फलं शरटस्य प्ररोहणे। शौर्षे राजत्रियोऽवाप्तिर्भानी चैश्वर्यमेव च । कर्णयोभूषणावाप्तिर्नेबयोर्बधुदर्शनम्। नासिकायाश्च सौगम्य व मिष्टान्नभोजनम्। कण्ठ चैव थियोऽवाप्ति जयोविभवो भवेत्। धनलाभो बाहुमूले करयोधनलयः। स्तनमूले च सौभाग्यं हृदि सौख्यविवई नम्। पृष्ठे नित्यं महीलाभः पावं. योबन्धुदर्शनम्। कटिहये वस्त्रलाभो गुह्य मृत्युसमागमः । जङ्घ चार्थक्षयो नित्यं गुदे रोगभयं भवेत्। अर्वोस्तु वाह. नावाप्तिर्जानुजऽर्थसंक्षयः। वामदक्षियोः पादोभ्रमण
For Private And Personal Use Only